Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 18

तवे ह यत पितरश्चिन न इन्द्र विश्वा वामा जरितारो असन्वन |
तवे गावः सुदुघास्त्वे हयश्वास्त्वं वसु देवयतेवनिष्ठः ||
राजेव हि जनिभिः कषेष्येवाव दयुभिरभि विदुष कविः सन |
पिशा गिरो मघवन गोभिरश्वैस्त्वायतः शिशीहिराये अस्मान ||
इमा उ तवा पस्प्र्धानासो अत्र मन्द्रा गिरो देवयन्तीरुप सथुः |
अर्वाची ते पथ्या राय एतु सयाम ते सुमताविन्द्र शर्मन ||
धेनुं न तवा सूयवसे दुदुक्षन्नुप बरह्माणि सस्र्जे वसिष्ठः |
तवामिन मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्वछ ||
अर्णांसि चित पप्रथाना सुदास इन्द्रो गाधान्यक्र्णोत सुपारा |
शर्धन्तं शिम्युमुचथस्य नव्यः शापं सिन्धूनामक्र्णोदशस्तीः ||
पुरोळा इत तुर्वशो यक्षुरासीद राये मत्स्यासो निशिता अपीव |
शरुष्टिं चक्रुर्भ्र्गवो दरुह्यवश्च सखा सखायमतरद विषूचोः ||
आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः |
आ यो.अनयत सधमा आर्यस्य गव्या तर्त्सुभ्यो अजगन युधा नर्न ||
दुराध्यो अदितिं सरेवयन्तो.अचेतसो वि जग्र्भ्रे परुष्णीम |
मह्नाविव्यक पर्थिवीं पत्यमानः पशुष कविरशयच्चायमानः ||
ईयुरर्थं न नयर्थं परुष्णीमाशुश्चनेदभिपित्वं जगाम |
सुदास इन्द्रः सुतुकानमित्रानरन्धयन मानुषे वध्रिवाचः ||
ईयुर्गावो न यवसादगोपा यथाक्र्तमभि मित्रं चितासः |
पर्श्निगावः पर्श्निनिप्रेषितासः शरुष्टिं चक्रुर्नियुतो रन्तयश्च ||
एकं च यो विंशतिं च शरवस्या वैकर्णयोर्जनान राजा नयस्तः |
दस्मो न सद्मन नि शिशाति बर्हिः शूरः सर्गमक्र्णोदिन्द्र एषाम ||
अध शरुतं कवषं वर्द्धमप्स्वनु दरुह्युं नि वर्णग वज्रबाहुः |
वर्णाना अत्र सख्याय सख्यं तवायन्तो ये अमदन्ननु तवा ||
वि सद्यो विश्वा दरंहितान्येषामिन्द्रः पुरः सहसा सप्त दर्दः |
वयानवस्य तर्त्सवे गयं भाग जेष्म पूरुं विदथे मर्ध्रवाचम ||
नि गव्यवो.अनवो दरुह्यवश्च षष्टिः शता सुषुपुः षट सहस्रा |
षष्टिर्वीरासो अधि षड दुवोयु विश्वेदिन्द्रस्य वीर्या कर्तानि ||
इन्द्रेणैते तर्त्सवो वेविषाणा आपो न सर्ष्टा अधवन्त नीचीः |
दुर्मित्रासः परकलविन मिमाना जहुर्विश्वानि भोजना सुदासे ||
अर्धं वीरस्य शर्तपामनिन्द्रं परा शर्धन्तं नुनुदे अभि कषाम |
इन्द्रो मन्युं मन्युम्यो मिमाय भेजे पथो वर्तनिम्पत्यमानः ||
आध्रेण चित तद वेकं चकार सिंह्यं चित पेत्वेना जघान |
अव सरक्तीर्वेश्याव्र्श्चदिन्द्रः परायछद विश्वा भोजना सुदासे ||
शश्वन्तो हि शत्रवो रारधुष टे भेदस्य चिच्छर्धतो विन्द रन्धिम |
मर्तानेन सतुवतो यः कर्णोति तिग्मं तस्मिन नि जहि वज्रमिन्द्र ||
आवदिन्द्रं यमुना तर्त्सवश्च परात्र भेदं सर्वतातामुषायत |
अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि ||
न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः |
देवकं चिन मान्यमानं जघन्थाव तमना बर्हतः शम्बरं भेत ||
पर ये गर्हादममदुस्त्वाया पराशरः शतयातुर्वसिष्ठः |
न ते भोजस्य सख्यं मर्षन्ताधा सूरिभ्यः सुदिना वयुछान ||
दवे नप्तुर्देववतः शते गोर्द्वा रथा वधूमन्ता सुदासः |
अर्हन्नग्ने पैजवनस्य दानं होतेव सद्म पर्येमि रेभन ||
चत्वारो मा पैजवनस्य दानाः समद्दिष्टयः कर्शनिनो निरेके |
रज्रासो मा पर्थिविष्ठाः सुदासस्तोकं तोकाय शरवसे वहन्ति ||
यस्य शरवो रोदसी अन्तरुर्वी शीर्ष्णे-शीर्ष्णे विबभाजा विभक्ता |
सप्तेदिन्द्रं न सरवतो गर्णन्ति नि युध्यामधिमशिशादभीके ||
इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः |
अविष्टना पैजवनस्य केतं दूणाशं कषत्रमजरं दुवोयु ||

tve ha yat pitaraścin na indra viśvā vāmā jaritāro asanvan |
tve ghāvaḥ sudughāstve hyaśvāstvaṃ vasu devayatevaniṣṭhaḥ ||
rājeva hi janibhiḥ kṣeṣyevāva dyubhirabhi viduṣ kaviḥ san |
piśā ghiro maghavan ghobhiraśvaistvāyataḥ śiśīhirāye asmān ||
imā u tvā paspṛdhānāso atra mandrā ghiro devayantīrupa sthuḥ |
arvācī te pathyā rāya etu syāma te sumatāvindra śarman ||
dhenuṃ na tvā sūyavase dudukṣannupa brahmāṇi sasṛje vasiṣṭhaḥ |
tvāmin me ghopatiṃ viśva āhā na indraḥ sumatiṃ ghantvacha ||
arṇāṃsi cit paprathānā sudāsa indro ghādhānyakṛṇot supārā |
śardhantaṃ śimyumucathasya navyaḥ śāpaṃ sindhūnāmakṛṇodaśastīḥ ||
puroḷā it turvaśo yakṣurāsīd rāye matsyāso niśitā apīva |
śruṣṭiṃ cakrurbhṛghavo druhyavaśca sakhā sakhāyamatarad viṣūcoḥ ||
ā pakthāso bhalānaso bhanantālināso viṣāṇinaḥ śivāsaḥ |
ā yo.anayat sadhamā āryasya ghavyā tṛtsubhyo ajaghan yudhā nṛn ||
durādhyo aditiṃ srevayanto.acetaso vi jaghṛbhre paruṣṇīm |
mahnāvivyak pṛthivīṃ patyamānaḥ paśuṣ kaviraśayaccāyamānaḥ ||
īyurarthaṃ na nyarthaṃ paruṣṇīmāśuścanedabhipitvaṃ jaghāma |
sudāsa indraḥ sutukānamitrānarandhayan mānuṣe vadhrivācaḥ ||
īyurghāvo na yavasādaghopā yathākṛtamabhi mitraṃ citāsaḥ |
pṛśnighāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṃ cakrurniyuto rantayaśca ||
ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayorjanān rājā nyastaḥ |
dasmo na sadman ni śiśāti barhiḥ śūraḥ sarghamakṛṇodindra eṣām ||
adha śrutaṃ kavaṣaṃ vṛddhamapsvanu druhyuṃ ni vṛṇagh vajrabāhuḥ |
vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadannanu tvā ||
vi sadyo viśvā dṛṃhitānyeṣāmindraḥ puraḥ sahasā sapta dardaḥ |
vyānavasya tṛtsave ghayaṃ bhāgh jeṣma pūruṃ vidathe mṛdhravācam ||
ni ghavyavo.anavo druhyavaśca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā |
ṣaṣṭirvīrāso adhi ṣaḍ duvoyu viśvedindrasya vīryā kṛtāni ||
indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ |
durmitrāsaḥ prakalavin mimānā jahurviśvāni bhojanā sudāse ||
ardhaṃ vīrasya śṛtapāmanindraṃ parā śardhantaṃ nunude abhi kṣām |
indro manyuṃ manyumyo mimāya bheje patho vartanimpatyamānaḥ ||
ādhreṇa cit tad vekaṃ cakāra siṃhyaṃ cit petvenā jaghāna |
ava sraktīrveśyāvṛścadindraḥ prāyachad viśvā bhojanā sudāse ||
śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cicchardhato vinda randhim |
martānena stuvato yaḥ kṛṇoti tighmaṃ tasmin ni jahi vajramindra ||
āvadindraṃ yamunā tṛtsavaśca prātra bhedaṃ sarvatātāmuṣāyat |
ajāsaśca śighravo yakṣavaśca baliṃ śīrṣāṇi jabhruraśvyāni ||
na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ |
devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaraṃ bhet ||
pra ye ghṛhādamamadustvāyā parāśaraḥ śatayāturvasiṣṭhaḥ |
na te bhojasya sakhyaṃ mṛṣantādhā sūribhyaḥ sudinā vyuchān ||
dve napturdevavataḥ śate ghordvā rathā vadhūmantā sudāsaḥ |
arhannaghne paijavanasya dānaṃ hoteva sadma paryemi rebhan ||
catvāro mā paijavanasya dānāḥ smaddiṣṭayaḥ kṛśanino nireke |
ṛjrāso mā pṛthiviṣṭhāḥ sudāsastokaṃ tokāya śravase vahanti ||
yasya śravo rodasī antarurvī śīrṣṇe-śīrṣṇe vibabhājā vibhaktā |
saptedindraṃ na sravato ghṛṇanti ni yudhyāmadhimaśiśādabhīke ||
imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ |
aviṣṭanā paijavanasya ketaṃ dūṇāśaṃ kṣatramajaraṃ duvoyu ||


Next: Hymn 19