Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 69

सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस परेस्य |
जुषेथां यज्ञं दरविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ||
या विश्वासां जनितरा मतीनामिन्द्राविष्णू कलशा सोमधाना |
पर वां गिरः शस्यमाना अवन्तु पर सतोमासो गीयमानासो अर्कैः ||
इन्द्राविष्णू मदपती मदानामा सोमं यातं दरविणो दधाना |
सं वामञ्जन्त्वक्तुभिर्मतीनां सं सतोमासः शस्यमानास उक्थैः ||
आ वामश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु |
जुषेथां विश्वा हवना मतीनामुप बरह्माणि शर्णुतं गिरो मे ||
इन्द्राविष्णू तत पनयाय्यं वां सोमस्य मद उरु चक्रमाथे |
अक्र्णुतमन्तरिक्षं वरीयो.अप्रथतं जीवसे नो रजांसि ||
इन्द्राविष्णू हविषा वाव्र्धानाग्राद्वाना नमसा रातहव्या |
घर्तासुती दरविणं धत्तमस्मे समुद्रः सथः कलशः सोमधानः ||
इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पर्णेथाम |
आ वामन्धांसि मदिराण्यग्मन्नुप बरह्माणि शर्णुतं हवं मे ||
उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः |
इन्द्रश्च विष्णो यदपस्प्र्धेथां तरेधा सहस्रं वि तदैरयेथाम ||

saṃ vāṃ karmaṇā samiṣā hinomīndrāviṣṇū apasas pareasya |
juṣethāṃ yajñaṃ draviṇaṃ ca dhattamariṣṭairnaḥ pathibhiḥ pārayantā ||
yā viśvāsāṃ janitarā matīnāmindrāviṣṇū kalaśā somadhānā |
pra vāṃ ghiraḥ śasyamānā avantu pra stomāso ghīyamānāso arkaiḥ ||
indrāviṣṇū madapatī madānāmā somaṃ yātaṃ draviṇo dadhānā |
saṃ vāmañjantvaktubhirmatīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ ||
ā vāmaśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu |
juṣethāṃ viśvā havanā matīnāmupa brahmāṇi śṛṇutaṃ ghiro me ||
indrāviṣṇū tat panayāyyaṃ vāṃ somasya mada uru cakramāthe |
akṛṇutamantarikṣaṃ varīyo.aprathataṃ jīvase no rajāṃsi ||
indrāviṣṇū haviṣā vāvṛdhānāghrādvānā namasā rātahavyā |
ghṛtāsutī draviṇaṃ dhattamasme samudraḥ sthaḥ kalaśaḥ somadhānaḥ ||
indrāviṣṇū pibataṃ madhvo asya somasya dasrā jaṭharaṃ pṛṇethām |
ā vāmandhāṃsi madirāṇyaghmannupa brahmāṇi śṛṇutaṃ havaṃ me ||
ubhā jighyathurna parā jayethe na parā jighye kataraścanainoḥ |
indraśca viṣṇo yadapaspṛdhethāṃ tredhā sahasraṃ vi tadairayethām ||


Next: Hymn 70