Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 67

विश्वेषां वः सतां जयेष्ठतमा गीर्भिर्मित्रावरुणावाव्र्धध्यै |
सं या रश्मेव यमतुर्यमिष्ठा दवा जनानसमा बाहुभिः सवैः ||
इयं मद वां पर सत्र्णीते मनीषोप परिया नमसा बर्हिरछ |
यन्तं नो मित्रावरुणावध्र्ष्टं छर्दिर्यद वां वरूथ्यं सुदानू ||
आ यातं मित्रावरुणा सुशस्त्युप परिया नमसा हूयमाना |
सं यावप्नः सथो अपसेव जनाञ्छ्रुधीयतश्चिद यतथो महित्वा ||
अश्वा न या वाजिना पूतबन्धू रता यद गर्भमदितिर्भरध्यै |
पर या महि महान्ता जायमाना घोरा मर्तायरिपवे नि दीधः ||
विश्वे यद वां मंहना मन्दमानाः कषत्रं देवासो अदधुः सजोषाः |
परि यद भूथो रोदसी चिदुर्वी सन्ति सपशो अदब्धासो अमूराः ||
ता हि कषत्रं धारयेथे अनु दयून दरंहेथे सानुमुपमादिव दयोः |
दर्ळ्हो नक्षत्र उत विश्वदेवो भूमिमातान दयां धासिनायोः ||
ता विग्रं धैथे जठरं पर्णध्या आ यत सद्म सभ्र्तयः पर्णन्ति |
न मर्ष्यन्ते युवतयो.अवाता वि यत पयो विश्वजिन्वा भरन्ते ||
ता जिह्वया सदमेदं सुमेधा आ यद वां सत्यो अरतिरते भूत |
तद वां महित्वं घर्तान्नावस्तु युवं दाशुषेवि चयिष्टमंहः ||
पर यद वां मित्रावरुणा सपूर्धन परिया धाम युवधिता मिनन्ति |
न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो नपुत्राः ||
वि यद वाचं कीस्तासो भरन्ते शंसन्ति के चिन निविदो मनानाः |
आद वां बरवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा ||
अवोरित्था वां छर्दिषो अभिष्टौ युवोर्मित्रावरुणावस्क्र्धोयु |
अनु यद गाव सफुरान रजिप्यं धर्ष्णुं यद रणेव्र्षणं युनजन ||

viśveṣāṃ vaḥ satāṃ jyeṣṭhatamā ghīrbhirmitrāvaruṇāvāvṛdhadhyai |
saṃ yā raśmeva yamaturyamiṣṭhā dvā janānasamā bāhubhiḥ svaiḥ ||
iyaṃ mad vāṃ pra stṛṇīte manīṣopa priyā namasā barhiracha |
yantaṃ no mitrāvaruṇāvadhṛṣṭaṃ chardiryad vāṃ varūthyaṃ sudānū ||
ā yātaṃ mitrāvaruṇā suśastyupa priyā namasā hūyamānā |
saṃ yāvapnaḥ stho apaseva janāñchrudhīyataścid yatatho mahitvā ||
aśvā na yā vājinā pūtabandhū ṛtā yad gharbhamaditirbharadhyai |
pra yā mahi mahāntā jāyamānā ghorā martāyaripave ni dīdhaḥ ||
viśve yad vāṃ maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ |
pari yad bhūtho rodasī cidurvī santi spaśo adabdhāso amūrāḥ ||
tā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānumupamādiva dyoḥ |
dṛḷho nakṣatra uta viśvadevo bhūmimātān dyāṃ dhāsināyoḥ ||
tā vighraṃ dhaithe jaṭharaṃ pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti |
na mṛṣyante yuvatayo.avātā vi yat payo viśvajinvā bharante ||
tā jihvayā sadamedaṃ sumedhā ā yad vāṃ satyo aratirte bhūt |
tad vāṃ mahitvaṃ ghṛtānnāvastu yuvaṃ dāśuṣevi cayiṣṭamaṃhaḥ ||
pra yad vāṃ mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti |
na ye devāsa ohasā na martā ayajñasāco apyo naputrāḥ ||
vi yad vācaṃ kīstāso bharante śaṃsanti ke cin nivido manānāḥ |
ād vāṃ bravāma satyānyukthā nakirdevebhiryatatho mahitvā ||
avoritthā vāṃ chardiṣo abhiṣṭau yuvormitrāvaruṇāvaskṛdhoyu |
anu yad ghāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇevṛṣaṇaṃ yunajan ||


Next: Hymn 68