Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 57

इन्द्रा नु पूषणा वयं सख्याय सवस्तये |
हुवेम वाजसातये ||
सोममन्य उपासदत पातवे चम्वोः सुतम |
करम्भमन्य इछति ||
अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भ्र्ता |
ताभ्यां वर्त्राणि जिघ्नते ||
यदिन्द्रो अनयद रितो महीरपो वर्षन्तमः |
तत्र पूषाभवत सचा ||
तां पूष्णः सुमतिं वयं वर्क्षस्य पर वयामिव |
इन्द्रस्य चा रभामहे ||
उत पूषणं युवामहे.अभीशून्रिव सारथिः |
मह्या इन्द्रं सवस्तये ||

indrā nu pūṣaṇā vayaṃ sakhyāya svastaye |
huvema vājasātaye ||
somamanya upāsadat pātave camvoḥ sutam |
karambhamanya ichati ||
ajā anyasya vahnayo harī anyasya sambhṛtā |
tābhyāṃ vṛtrāṇi jighnate ||
yadindro anayad rito mahīrapo vṛṣantamaḥ |
tatra pūṣābhavat sacā ||
tāṃ pūṣṇaḥ sumatiṃ vayaṃ vṛkṣasya pra vayāmiva |
indrasya cā rabhāmahe ||
ut pūṣaṇaṃ yuvāmahe.abhīśūnriva sārathiḥ |
mahyā indraṃ svastaye ||


Next: Hymn 58