Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 53

वयमु तवा पथस पते रथं न वाजसातये |
धिये पूषन्नयुज्महि ||
अभि नो नर्यं वसु वीरं परयतदक्षिणम |
वामं गर्हपतिं नय ||
अदित्सन्तं चिदाघ्र्णे पूषन दानाय चोदय |
पणेश्चिद विम्रदा मनः ||
वि पथो वाजसातये चिनुहि वि मर्धो जहि |
साधन्तामुग्र नो धियः ||
परि तर्न्धि पणीनामारया हर्दया कवे |
अथेमस्मभ्यं रन्धय ||
वि पूषन्नारया तुद पणेरिछ हर्दि परियम |
अथें ... ||
आ रिख किकिरा कर्णु पणीनां हर्दया कवे |
अथें ... ||
यां पूषन बरह्मचोदनीमारां बिभर्ष्याघ्र्णे |
तया समस्य हर्दयमा रिख किकिरा कर्णु ||
या ते अष्ट्रा गोोपशाघ्र्णे पशुसाधनी |
तस्यास्ते सुम्नमीमहे ||
उत नो गोषणिं धियमश्वसां वाजसामुत |
नर्वत कर्णुहि वीतये ||

vayamu tvā pathas pate rathaṃ na vājasātaye |
dhiye pūṣannayujmahi ||
abhi no naryaṃ vasu vīraṃ prayatadakṣiṇam |
vāmaṃ ghṛhapatiṃ naya ||
aditsantaṃ cidāghṛṇe pūṣan dānāya codaya |
paṇeścid vimradā manaḥ ||
vi patho vājasātaye cinuhi vi mṛdho jahi |
sādhantāmughra no dhiyaḥ ||
pari tṛndhi paṇīnāmārayā hṛdayā kave |
athemasmabhyaṃ randhaya ||
vi pūṣannārayā tuda paṇericha hṛdi priyam |
atheṃ ... ||
ā rikha kikirā kṛṇu paṇīnāṃ hṛdayā kave |
atheṃ ... ||
yāṃ pūṣan brahmacodanīmārāṃ bibharṣyāghṛṇe |
tayā samasya hṛdayamā rikha kikirā kṛṇu ||
yā te aṣṭrā ghoopaśāghṛṇe paśusādhanī |
tasyāste sumnamīmahe ||
uta no ghoṣaṇiṃ dhiyamaśvasāṃ vājasāmuta |
nṛvat kṛṇuhi vītaye ||


Next: Hymn 54