Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 52

न तद दिवा न पर्थिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः |
उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा ||
अति वा यो मरुतो मन्यते नो बरह्म वा यः करियमाणं निनित्सात |
तपूंषि तस्मै वर्जिनानि सन्तु बरह्मद्विषमभि तं शोचतु दयौः ||
किमङग तवा बरह्मणः सोम गोपां किमङग तवाहुरभिशस्तिपां नः |
किमङग नः पश्यसि निद्यमानान बरह्मद्विषे तपुषिं हेतिमस्य ||
अवन्तु मामुषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः |
अवन्तु मा पर्वतासो धरुवासो.अवन्तु मा पितरो देवहूतौ ||
विश्वदानीं सुमनसः सयाम पश्येम नु सूर्यमुच्चरन्तम |
तथा करद वसुपतिर्वसूनां देवानोहानो.अवसागमिष्ठः ||
इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना |
पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव ||
विश्वे देवास आ गत शर्णुता म इमं हवम |
एदं बर्हिर्नि षीदत ||
यो वो देवा घर्तस्नुना हव्येन परतिभूषति |
तं विश्व उप गछथ ||
उप नः सूनवो गिरः शर्ण्वन्त्वम्र्तस्य ये |
सुम्र्ळीका भवन्तु नः ||
विश्वे देवा रताव्र्ध रतुभिर्हवनश्रुतः |
जुषन्तां युज्यं पयः ||
सतोत्रमिन्द्रो मरुद्गणस्त्वष्ट्र्मान मित्रो अर्यमा |
इमा हव्या जुषन्त नः ||
इमं नो अग्ने अध्वरं होतर्वयुनशो यज |
चिकित्वान दैव्यं जनम ||
विश्वे देवाः शर्णुतेमं हवं मे ये अन्तरिक्षे य उप दयवि षठ |
ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन बर्हिषि मादयध्वम ||
विश्वे देवा मम शर्ण्वन्तु यज्ञिया उभे रोदसी अपां नपाच्च मन्म |
मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद वो अन्तमा मदेम ||
ये के च जमा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे |
ते अस्मभ्यमिषये विश्वमायुः कषप उस्रा वरिवस्यन्तुदेवाः ||
अग्नीपर्जन्याववतं धियं मे.अस्मिन हवे सुहवा सुष्टुतिंनः |
इळामन्यो जनयद गर्भमन्यः परजावतीरिष आ धत्तमस्मे ||
सतीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे |
अस्मिन नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम ||

na tad divā na pṛthivyānu manye na yajñena nota śamībhirābhiḥ |
ubjantu taṃ subhvaḥ parvatāso ni hīyatāmatiyājasya yaṣṭā ||
ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt |
tapūṃṣi tasmai vṛjināni santu brahmadviṣamabhi taṃ śocatu dyauḥ ||
kimaṅgha tvā brahmaṇaḥ soma ghopāṃ kimaṅgha tvāhurabhiśastipāṃ naḥ |
kimaṅgha naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetimasya ||
avantu māmuṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ |
avantu mā parvatāso dhruvāso.avantu mā pitaro devahūtau ||
viśvadānīṃ sumanasaḥ syāma paśyema nu sūryamuccarantam |
tathā karad vasupatirvasūnāṃ devānohāno.avasāghamiṣṭhaḥ ||
indro nediṣṭhamavasāghamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā |
parjanyo na oṣadhībhirmayobhuraghniḥ suśaṃsaḥ suhavaḥ piteva ||
viśve devāsa ā ghata śṛṇutā ma imaṃ havam |
edaṃ barhirni ṣīdata ||
yo vo devā ghṛtasnunā havyena pratibhūṣati |
taṃ viśva upa ghachatha ||
upa naḥ sūnavo ghiraḥ śṛṇvantvamṛtasya ye |
sumṛḷīkā bhavantu naḥ ||
viśve devā ṛtāvṛdha ṛtubhirhavanaśrutaḥ |
juṣantāṃ yujyaṃ payaḥ ||
stotramindro marudghaṇastvaṣṭṛmān mitro aryamā |
imā havyā juṣanta naḥ ||
imaṃ no aghne adhvaraṃ hotarvayunaśo yaja |
cikitvān daivyaṃ janam ||
viśve devāḥ śṛṇutemaṃ havaṃ me ye antarikṣe ya upa dyavi ṣṭha |
ye aghnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam ||
viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napācca manma |
mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣvid vo antamā madema ||
ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe |
te asmabhyamiṣaye viśvamāyuḥ kṣapa usrā varivasyantudevāḥ ||
aghnīparjanyāvavataṃ dhiyaṃ me.asmin have suhavā suṣṭutiṃnaḥ |
iḷāmanyo janayad gharbhamanyaḥ prajāvatīriṣa ā dhattamasme ||
stīrṇe barhiṣi samidhāne aghnau sūktena mahā namasā vivāse |
asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam ||


Next: Hymn 53