Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 40

इन्द्र पिब तुभ्यं सुतो मदायाव सय हरी वि मुचा सखाया |
उत पर गाय गण आ निषद्याथा यज्ञाय गर्णते वयो धाः ||
अस्य पिब यस्य जज्ञान इन्द्र मदाय करत्वे अपिबो विरप्शिन |
तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन पीतये समस्मै ||
समिद्धे अग्नौ सुत इन्द्र सोम आ तवा वहन्तु हरयो वहिष्ठाः |
तवायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः ||
आ याहि शश्वदुशता ययाथेन्द्र महा मनसा सोमपेयम |
उप बरह्माणि शर्णव इमा नो.अथा ते यज्ञस्तन्वे वयो धात ||
यदिन्द्र दिवि पार्ये यद रधग यद वा सवे सदने यत्र वासि |
अतो नो यज्ञमवसे नियुत्वान सजोषाः पाहि गिर्वणो मरुद्भिः ||

indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā |
uta pra ghāya ghaṇa ā niṣadyāthā yajñāya ghṛṇate vayo dhāḥ ||
asya piba yasya jajñāna indra madāya kratve apibo virapśin |
tamu te ghāvo nara āpo adririnduṃ samahyan pītaye samasmai ||
samiddhe aghnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ |
tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ ||
ā yāhi śaśvaduśatā yayāthendra mahā manasā somapeyam |
upa brahmāṇi śṛṇava imā no.athā te yajñastanve vayo dhāt ||
yadindra divi pārye yad ṛdhagh yad vā sve sadane yatra vāsi |
ato no yajñamavase niyutvān sajoṣāḥ pāhi ghirvaṇo marudbhiḥ ||


Next: Hymn 41