Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 25

या त ऊतिरवमा या परमा या मध्यमेन्द्र शुष्मिन्नस्ति |
ताभिरू षु वर्त्रहत्ये.अवीर्न एभिश्च वाजैर्महान्न उग्र ||
आभि सप्र्धो मिथतीररिषण्यन्नमित्रस्य वयथया मन्युमिन्द्र |
आभिर्विश्वा अभियुजो विषूचीरार्याय विशो.अव तारीर्दासीः ||
इन्द्र जामय उत ये.अजामयो.अर्वाचीनासो वनुषो युयुज्रे |
तवमेषां विथुरा शवांसि जहि वर्ष्ण्यानि कर्णुही पराचः ||
शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत कर्ण्वैते |
तोके वा गोषु तनये यदप्सु वि करन्दसी उर्वरासु बरवैते ||
नहि तवा शूरो न तुरो न धर्ष्णुर्न तवा योधो मन्यमानो युयोध |
इन्द्र नकिष टवा परत्यस्त्येषां विश्वा जातान्यभ्यसि तानि ||
स पत्यत उभयोर्न्र्म्णमयोर्यदी वेधसः समिथे हवन्ते |
वर्त्रे वा महो नर्वति कषये वा वयचस्वन्ता यदि वितन्तसैते ||
अध समा ते चर्षणयो यदेजानिन्द्र तरातोत भवा वरूता |
अस्माकासो ये नर्तमासो अर्य इन्द्र सूरयो दधिरे पुरोनः ||
अनु ते दायि मह इन्द्रियाय सत्रा ते विष्वमनु वर्त्रहत्ये |
अनु कषत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नर्षह्ये ||
एवा न सप्र्धः समजा समत्स्विन्द्र रारन्धि मिथतीरदेवीः |
विद्याम वस्तोरवसा गर्णन्तो भरद्वाजा उत त इन्द्र नूनम ||

yā ta ūtiravamā yā paramā yā madhyamendra śuṣminnasti |
tābhirū ṣu vṛtrahatye.avīrna ebhiśca vājairmahānna ughra ||
ābhi spṛdho mithatīrariṣaṇyannamitrasya vyathayā manyumindra |
ābhirviśvā abhiyujo viṣūcīrāryāya viśo.ava tārīrdāsīḥ ||
indra jāmaya uta ye.ajāmayo.arvācīnāso vanuṣo yuyujre |
tvameṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ ||
śūro vā śūraṃ vanate śarīraistanūrucā taruṣi yat kṛṇvaite |
toke vā ghoṣu tanaye yadapsu vi krandasī urvarāsu bravaite ||
nahi tvā śūro na turo na dhṛṣṇurna tvā yodho manyamāno yuyodha |
indra nakiṣ ṭvā pratyastyeṣāṃ viśvā jātānyabhyasi tāni ||
sa patyata ubhayornṛmṇamayoryadī vedhasaḥ samithe havante |
vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite ||
adha smā te carṣaṇayo yadejānindra trātota bhavā varūtā |
asmākāso ye nṛtamāso arya indra sūrayo dadhire puronaḥ ||
anu te dāyi maha indriyāya satrā te viṣvamanu vṛtrahatye |
anu kṣatramanu saho yajatrendra devebhiranu te nṛṣahye ||
evā na spṛdhaḥ samajā samatsvindra rārandhi mithatīradevīḥ |
vidyāma vastoravasā ghṛṇanto bharadvājā uta ta indra nūnam ||


Next: Hymn 26