Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 18

तमु षटुहि यो अभिभूत्योजा वन्वन्नवातः पुरुहूत इन्द्रः |
अषाळ्हमुग्रं सहमानमाभिर्गीर्भिर्वर्ध वर्षभं चर्षणीनाम ||
स युध्मः सत्वा खजक्र्त समद्वा तुविम्रक्षो नदनुमान रजीषी |
बर्हद्रेणुश्च्यवनो मानुषीणामेकः कर्ष्टीनामभवत सहावा ||
तवं ह नु तयददमायो दस्यून्रेकः कर्ष्टीरवनोरार्याय |
अस्ति सविन नु वीर्यं तत त इन्द्र न सविदस्ति तद रतुथा वि वोचः ||
सदिद धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य |
उग्रमुग्रस्य तवसस्तवीयो.अरध्रस्य रध्रतुरो बभूव ||
तन नः परत्नं सख्यमस्तु युष्मे इत्था वदद्भिर्वलमङगिरोभिः |
हन्नच्युतच्युद दस्मेषयन्तं रणोः पुरो वि दुरोस्य विश्वाः ||
स हि धीभिर्हव्यो अस्त्युग्र ईशानक्र्न महति वर्त्रतूर्ये |
स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत समत्सु ||
स मज्मना जनिम मानुषाणाममर्त्येन नाम्नाति पर सर्स्रे |
स दयुम्नेन स शवसोत राया स वीर्येण नर्तमः समोकाः ||
स यो न मुहे न मिथू जनो भूत सुमन्तुनामा चुमुरिं धुनिं च |
वर्णक पिप्रुं शम्बरं शुष्णमिन्द्रः पुरांच्यौत्नाय शयथाय नू चित ||
उदावता तवक्षसा पन्यसा च वर्त्रहत्याय रथमिन्द्र तिष्ठ |
धिष्व वज्रं हस्त आ दक्षिणत्राभि पर मन्द पुरुदत्र मायाः ||
अग्निर्न शुष्कं वनमिन्द्र हेती रक्षो नि धक्ष्यशनिर्न भीमा |
गम्भीरय रष्वया यो रुरोजाध्वानयद दुरिता दम्भयच्च ||
आ सहस्रं पथिभिरिन्द्र राया तुविद्युम्न तुविवाजेभिरर्वाक |
याहि सूनो सहसो यस्य नू चिददेव ईशे पुरुहूत योतोः ||
पर तुविद्युम्नस्य सथविरस्य घर्ष्वेर्दिवो ररप्शे महिमा पर्थिव्याः |
नास्य शत्रुर्न परतिमानमस्ति न परतिष्ठिःपुरुमायस्य सह्योः ||
पर तत ते अद्या करणं कर्तं भूत कुत्सं यदायुमतिथिग्वमस्मै |
पुरू सहस्रा नि शिशा अभि कषामुत तूर्वयाणं धर्षता निनेथ ||
अनु तवाहिघ्ने अध देव देवा मदन विश्वे कवितमं कवीनाम |
करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गर्णानः ||
अनु दयावाप्र्थिवी तत त ओजो.अमर्त्या जिहत इन्द्र देवाः |
कर्ष्वा कर्त्नो अक्र्तं यत ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः ||

tamu ṣṭuhi yo abhibhūtyojā vanvannavātaḥ puruhūta indraḥ |
aṣāḷhamughraṃ sahamānamābhirghīrbhirvardha vṛṣabhaṃ carṣaṇīnām ||
sa yudhmaḥ satvā khajakṛt samadvā tuvimrakṣo nadanumān ṛjīṣī |
bṛhadreṇuścyavano mānuṣīṇāmekaḥ kṛṣṭīnāmabhavat sahāvā ||
tvaṃ ha nu tyadadamāyo dasyūnrekaḥ kṛṣṭīravanorāryāya |
asti svin nu vīryaṃ tat ta indra na svidasti tad ṛtuthā vi vocaḥ ||
sadid dhi te tuvijātasya manye sahaḥ sahiṣṭha turatasturasya |
ughramughrasya tavasastavīyo.aradhrasya radhraturo babhūva ||
tan naḥ pratnaṃ sakhyamastu yuṣme itthā vadadbhirvalamaṅghirobhiḥ |
hannacyutacyud dasmeṣayantaṃ ṛṇoḥ puro vi duroasya viśvāḥ ||
sa hi dhībhirhavyo astyughra īśānakṛn mahati vṛtratūrye |
sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu ||
sa majmanā janima mānuṣāṇāmamartyena nāmnāti pra sarsre |
sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ ||
sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṃ dhuniṃ ca |
vṛṇak pipruṃ śambaraṃ śuṣṇamindraḥ purāṃcyautnāya śayathāya nū cit ||
udāvatā tvakṣasā panyasā ca vṛtrahatyāya rathamindra tiṣṭha |
dhiṣva vajraṃ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ ||
aghnirna śuṣkaṃ vanamindra hetī rakṣo ni dhakṣyaśanirna bhīmā |
ghambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayacca ||
ā sahasraṃ pathibhirindra rāyā tuvidyumna tuvivājebhirarvāk |
yāhi sūno sahaso yasya nū cidadeva īśe puruhūta yotoḥ ||
pra tuvidyumnasya sthavirasya ghṛṣverdivo rarapśe mahimā pṛthivyāḥ |
nāsya śatrurna pratimānamasti na pratiṣṭhiḥpurumāyasya sahyoḥ ||
pra tat te adyā karaṇaṃ kṛtaṃ bhūt kutsaṃ yadāyumatithighvamasmai |
purū sahasrā ni śiśā abhi kṣāmut tūrvayāṇaṃ dhṛṣatā ninetha ||
anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām |
karo yatra varivo bādhitāya dive janāya tanve ghṛṇānaḥ ||
anu dyāvāpṛthivī tat ta ojo.amartyā jihata indra devāḥ |
kṛṣvā kṛtno akṛtaṃ yat te astyukthaṃ navīyo janayasva yajñaiḥ ||


Next: Hymn 19