Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 17

पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गर्णानैन्द्र |
वि यो धर्ष्णो वधिषो वज्रहस्त विश्वा वर्त्रममित्रिया शवोभिः ||
स ईं पाहि य रजीषी तरुत्रो यः शिप्रवान वर्षभो यो मतीनाम |
यो गोत्रभिद वज्रभ्र्द यो हरिष्ठाः स इन्द्र चित्रानभि तर्न्धि वाजान ||
एवा पाहि परत्नथा मन्दतु तवा शरुधि बरह्म वाव्र्धस्वोतगीर्भिः |
आविः सूर्यं कर्णुहि पीपिहीषो जहि शत्रून्रभि गा इन्द्र तर्न्धि ||
ते तवा मदा बर्हदिन्द्र सवधाव इमे पीता उक्षयन्त दयुमन्तम |
महामनूनं तवसं विभूतिं मत्सरासो जर्ह्र्षन्त परसाहम ||
येभिः सूर्यमुषसं मन्दसानो.अवासयो.अप दर्ल्हानि दर्द्रत |
महामद्रिं परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस परि सवात ||
तव करत्वा तव तद दंसनाभिरामासु पक्वं शच्या नि दीधः |
और्णोर्दुर उस्रियाभ्यो वि दर्ळ्होदूर्वाद गा अस्र्जो अङगिरस्वान ||
पप्राथ कषां महि दण्सो वयुर्वीमुप दयां रष्वो बर्हदिन्द्र सतभायः |
अधारयो रोदसी देवपुत्रे परत्ने मातरा यह्वी रतस्य ||
अध तवा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय |
अदेवो यदभ्यौहिष्ट देवान सवर्षाता वर्णत इन्द्रमत्र ||
अध दयौश्चित ते अप सा नु वज्राद दवितानमद भियसा सवस्य मन्योः |
अहिं यदिन्द्रो अभ्योहसानं नि चिद विश्वायुः शयथे जघान ||
अध तवष्टा ते मह उग्र वज्रं सहस्रभ्र्ष्टिं वव्र्तच्छताश्रिम |
निकाममरमणसं येन नवन्तमहिं सं पिणग्र्जीषिन ||
वर्धान यं विश्वे मरुतः सजोषाः पचच्छतं महिषानिन्द्र तुभ्यम |
पूषा विष्णुस्त्रीणि सरांसि धावन वर्त्रहणं मदिरमंशुमस्मै ||
आ कषोदो महि वर्तं नदीनां परिष्ठितमस्र्ज ऊर्मिमपाम |
तासामनु परवत इन्द्र पन्थां परार्दयो नीचीरपसः समुद्रम ||
एवा ता विश्वा चक्र्वांसमिन्द्रं महामुग्रमजुर्यं सहोदाम |
सुवीरं तवा सवायुधं सुवज्रमा बरह्म नव्यमवसे वव्र्त्यात ||
स नो वाजाय शरवस इषे च राये धेहि दयुमत इन्द्र विप्रान |
भरद्वाजे नर्वत इन्द्र सूरीन दिवि च समैधि पार्ये न इन्द्र ||
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ||

pibā somamabhi yamughra tarda ūrvaṃ ghavyaṃ mahi ghṛṇānaindra |
vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtramamitriyā śavobhiḥ ||
sa īṃ pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām |
yo ghotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrānabhi tṛndhi vājān ||
evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvotaghīrbhiḥ |
āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūnrabhi ghā indra tṛndhi ||
te tvā madā bṛhadindra svadhāva ime pītā ukṣayanta dyumantam |
mahāmanūnaṃ tavasaṃ vibhūtiṃ matsarāso jarhṛṣanta prasāham ||
yebhiḥ sūryamuṣasaṃ mandasāno.avāsayo.apa dṛlhāni dardrat |
mahāmadriṃ pari ghā indra santaṃ nutthā acyutaṃ sadasas pari svāt ||
tava kratvā tava tad daṃsanābhirāmāsu pakvaṃ śacyā ni dīdhaḥ |
aurṇordura usriyābhyo vi dṛḷhodūrvād ghā asṛjo aṅghirasvān ||
paprātha kṣāṃ mahi daṇso vyurvīmupa dyāṃ ṛṣvo bṛhadindra stabhāyaḥ |
adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya ||
adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya |
adevo yadabhyauhiṣṭa devān svarṣātā vṛṇata indramatra ||
adha dyauścit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ |
ahiṃ yadindro abhyohasānaṃ ni cid viśvāyuḥ śayathe jaghāna ||
adha tvaṣṭā te maha ughra vajraṃ sahasrabhṛṣṭiṃ vavṛtacchatāśrim |
nikāmamaramaṇasaṃ yena navantamahiṃ saṃ piṇaghṛjīṣin ||
vardhān yaṃ viśve marutaḥ sajoṣāḥ pacacchataṃ mahiṣānindra tubhyam |
pūṣā viṣṇustrīṇi sarāṃsi dhāvan vṛtrahaṇaṃ madiramaṃśumasmai ||
ā kṣodo mahi vṛtaṃ nadīnāṃ pariṣṭhitamasṛja ūrmimapām |
tāsāmanu pravata indra panthāṃ prārdayo nīcīrapasaḥ samudram ||
evā tā viśvā cakṛvāṃsamindraṃ mahāmughramajuryaṃ sahodām |
suvīraṃ tvā svāyudhaṃ suvajramā brahma navyamavase vavṛtyāt ||
sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān |
bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra ||
ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ ||


Next: Hymn 18