Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 82

तत सवितुर वर्णीमहे वयं देवस्य भोजनम |
शरेष्ठं सर्वधातमं तुरम भगस्य धीमहि ||
अस्य हि सवयशस्तरं सवितुः कच चन परियम |
न मिनन्ति सवराज्यम ||
स हि रत्नानि दाशुषे सुवाति सविता भगः |
तम भागं चित्रम ईमहे ||
अद्या नो देव सवितः परजावत सावीः सौभगम |
परा दुष्वप्न्यं सुव ||
विश्वानि देव सवितर दुरितानि परा सुव |
यद भद्रं तन न आ सुव ||
अनागसो अदितये देवस्य सवितुः सवे |
विश्वा वामानि धीमहि ||
आ विश्वदेवं सत्पतिं सूक्तैर अद्या वर्णीमहे |
सत्यसवं सवितारम ||
य इमे उभे अहनी पुर एत्य अप्रयुछन |
सवाधीर देवः सविता ||
य इमा विश्वा जातान्य आश्रावयति शलोकेन |
पर च सुवाति सविता ||

tat savitur vṛṇīmahe vayaṃ devasya bhojanam |
śreṣṭhaṃ sarvadhātamaṃ turam bhaghasya dhīmahi ||
asya hi svayaśastaraṃ savituḥ kac cana priyam |
na minanti svarājyam ||
sa hi ratnāni dāśuṣe suvāti savitā bhaghaḥ |
tam bhāghaṃ citram īmahe ||
adyā no deva savitaḥ prajāvat sāvīḥ saubhagham |
parā duṣvapnyaṃ suva ||
viśvāni deva savitar duritāni parā suva |
yad bhadraṃ tan na ā suva ||
anāghaso aditaye devasya savituḥ save |
viśvā vāmāni dhīmahi ||
ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe |
satyasavaṃ savitāram ||
ya ime ubhe ahanī pura ety aprayuchan |
svādhīr devaḥ savitā ||
ya imā viśvā jātāny āśrāvayati ślokena |
pra ca suvāti savitā ||


Next: Hymn 83