Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 81

युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बर्हतो विपश्चितः |
वि होत्रा दधे वयुनाविद एक इन मही देवस्य सवितुः परिष्टुतिः ||
विश्वा रूपाणि परति मुञ्चते कविः परासावीद भद्रं दविपदे चतुष्पदे |
वि नाकम अख्यत सविता वरेण्यो ऽनु परयाणम उषसो वि राजति ||
यस्य परयाणम अन्व अन्य इद ययुर देवा देवस्य महिमानम ओजसा |
यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ||
उत यासि सवितस तरीणि रोचनोत सूर्यस्य रश्मिभिः सम उच्यसि |
उत रात्रीम उभयतः परीयस उत मित्रो भवसि देव धर्मभिः ||
उतेशिषे परसवस्य तवम एक इद उत पूषा भवसि देव यामभिः |
उतेदं विश्वम भुवनं वि राजसि शयावाश्वस ते सवित सतोमम आनशे ||

yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ |
vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ ||
viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade |
vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati ||
yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā |
yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā ||
uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi |
uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ ||
uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ |
utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe ||


Next: Hymn 82