Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 57

आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन |
इयं वो अस्मत परति हर्यते मतिस तर्ष्णजे न दिव उत्सा उदन्यवे ||
वाशीमन्त रष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङगिणः |
सवश्वा सथ सुरथाः पर्श्निमातरः सवायुधा मरुतो याथना शुभम ||
धूनुथ दयाम पर्वतान दाशुषे वसु नि वो वना जिहते यामनो भिया |
कोपयथ पर्थिवीम पर्श्निमातरः शुभे यद उग्राः पर्षतीर अयुग्ध्वम ||
वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसद्र्शः सुपेशसः |
पिशङगाश्वा अरुणाश्वा अरेपसः परत्वक्षसो महिना दयौर इवोरवः ||
पुरुद्रप्सा अञ्जिमन्तः सुदानवस तवेषसंद्र्शो अनवभ्रराधसः |
सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अम्र्तं नाम भेजिरे ||
रष्टयो वो मरुतो अंसयोर अधि सह ओजो बाह्वोर वो बलं हितम |
नर्म्णा शीर्षस्व आयुधा रथेषु वो विश्वा वः शरीर अधि तनूषु पिपिशे ||
गोमद अश्वावद रथवत सुवीरं चन्द्रवद राधो मरुतो ददा नः |
परशस्तिं नः कर्णुत रुद्रियासो भक्षीय वो ऽवसो दैव्यस्य ||
हये नरो मरुतो मर्ळता नस तुवीमघासो अम्र्ता रतज्ञाः |
सत्यश्रुतः कवयो युवानो बर्हद्गिरयो बर्हद उक्षमाणाः ||

ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya ghantana |
iyaṃ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave ||
vāśīmanta ṛṣṭimanto manīṣiṇaḥ sudhanvāna iṣumanto niṣaṅghiṇaḥ |
svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham ||
dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā |
kopayatha pṛthivīm pṛśnimātaraḥ śubhe yad ughrāḥ pṛṣatīr ayughdhvam ||
vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ |
piśaṅghāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ ||
purudrapsā añjimantaḥ sudānavas tveṣasaṃdṛśo anavabhrarādhasaḥ |
sujātāso januṣā rukmavakṣaso divo arkā amṛtaṃ nāma bhejire ||
ṛṣṭayo vo maruto aṃsayor adhi saha ojo bāhvor vo balaṃ hitam |
nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe ||
ghomad aśvāvad rathavat suvīraṃ candravad rādho maruto dadā naḥ |
praśastiṃ naḥ kṛṇuta rudriyāso bhakṣīya vo 'vaso daivyasya ||
haye naro maruto mṛḷatā nas tuvīmaghāso amṛtā ṛtajñāḥ |
satyaśrutaḥ kavayo yuvāno bṛhadghirayo bṛhad ukṣamāṇāḥ ||


Next: Hymn 58