Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 43

आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीर उप नो यन्तु मध्वा |
महो राये बर्हतीः सप्त विप्रो मयोभुवो जरिता जोहवीति ||
आ सुष्टुती नमसा वर्तयध्यै दयावा वाजाय पर्थिवी अम्र्ध्रे |
पिता माता मधुवचाः सुहस्ता भरे-भरे नो यशसाव अविष्टाम ||
अध्वर्यवश चक्र्वांसो मधूनि पर वायवे भरत चारु शुक्रम |
होतेव नः परथमः पाह्य अस्य देव मध्वो ररिमा ते मदाय ||
दश कषिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता |
मध्वो रसं सुगभस्तिर गिरिष्ठां चनिश्चदद दुदुहे शुक्रम अंशुः ||
असावि ते जुजुषाणाय सोमः करत्वे दक्षाय बर्हते मदाय |
हरी रथे सुधुरा योगे अर्वाग इन्द्र परिया कर्णुहि हूयमानः ||
आ नो महीम अरमतिं सजोषा गनां देवीं नमसा रातहव्याम |
मधोर मदाय बर्हतीम रतज्ञाम आग्ने वह पथिभिर देवयानैः ||
अञ्जन्ति यम परथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः |
पितुर न पुत्र उपसि परेष्ठ आ घर्मो अग्निम रतयन्न असादि ||
अछा मही बर्हती शंतमा गीर दूतो न गन्त्व अश्विना हुवध्यै |
मयोभुवा सरथा यातम अर्वाग गन्तं निधिं धुरम आणिर न नाभिम ||
पर तव्यसो नमक्तिं तुरस्याहम पूष्ण उत वायोर अदिक्षि |
या राधसा चोदितारा मतीनां या वाजस्य दरविणोदा उत तमन ||
आ नामभिर मरुतो वक्षि विश्वान आ रूपेभिर जातवेदो हुवानः |
यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती ||
आ नो दिवो बर्हतः पर्वताद आ सरस्वती यजता गन्तु यज्ञम |
हवं देवी जुजुषाणा घर्ताची शग्मां नो वाचम उशती शर्णोतु ||
आ वेधसं नीलप्र्ष्ठम बर्हन्तम बर्हस्पतिं सदने सादयध्वम |
सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णम अरुषं सपेम ||
आ धर्णसिर बर्हद्दिवो रराणो विश्वेभिर गन्त्व ओमभिर हुवानः |
गना वसान ओषधीर अम्र्ध्रस तरिधातुश्र्ङगो वर्षभो वयोधाः ||
मातुष पदे परमे शुक्र आयोर विपन्यवो रास्पिरासो अग्मन |
सुशेव्यं नमसा रातहव्याः शिशुम मर्जन्त्य आयवो न वासे ||
बर्हद वयो बर्हते तुभ्यम अग्ने धियाजुरो मिथुनासः सचन्त |
देवो-देवः सुहवो भूतु मह्यम मा नो माता पर्थिवी दुर्मतौ धात ||
उरौ देवा अनिबाधे सयाम |
सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम |
आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि ||

ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā |
maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti ||
ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre |
pitā mātā madhuvacāḥ suhastā bhare-bhare no yaśasāv aviṣṭām ||
adhvaryavaś cakṛvāṃso madhūni pra vāyave bharata cāru śukram |
hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya ||
daśa kṣipo yuñjate bāhū adriṃ somasya yā śamitārā suhastā |
madhvo rasaṃ sughabhastir ghiriṣṭhāṃ caniścadad duduhe śukram aṃśuḥ ||
asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya |
harī rathe sudhurā yoghe arvāgh indra priyā kṛṇuhi hūyamānaḥ ||
ā no mahīm aramatiṃ sajoṣā ghnāṃ devīṃ namasā rātahavyām |
madhor madāya bṛhatīm ṛtajñām āghne vaha pathibhir devayānaiḥ ||
añjanti yam prathayanto na viprā vapāvantaṃ nāghninā tapantaḥ |
pitur na putra upasi preṣṭha ā gharmo aghnim ṛtayann asādi ||
achā mahī bṛhatī śaṃtamā ghīr dūto na ghantv aśvinā huvadhyai |
mayobhuvā sarathā yātam arvāgh ghantaṃ nidhiṃ dhuram āṇir na nābhim ||
pra tavyaso namaktiṃ turasyāham pūṣṇa uta vāyor adikṣi |
yā rādhasā coditārā matīnāṃ yā vājasya draviṇodā uta tman ||
ā nāmabhir maruto vakṣi viśvān ā rūpebhir jātavedo huvānaḥ |
yajñaṃ ghiro jarituḥ suṣṭutiṃ ca viśve ghanta maruto viśva ūtī ||
ā no divo bṛhataḥ parvatād ā sarasvatī yajatā ghantu yajñam |
havaṃ devī jujuṣāṇā ghṛtācī śaghmāṃ no vācam uśatī śṛṇotu ||
ā vedhasaṃ nīlapṛṣṭham bṛhantam bṛhaspatiṃ sadane sādayadhvam |
sādadyoniṃ dama ā dīdivāṃsaṃ hiraṇyavarṇam aruṣaṃ sapema ||
ā dharṇasir bṛhaddivo rarāṇo viśvebhir ghantv omabhir huvānaḥ |
ghnā vasāna oṣadhīr amṛdhras tridhātuśṛṅgho vṛṣabho vayodhāḥ ||
mātuṣ pade parame śukra āyor vipanyavo rāspirāso aghman |
suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse ||
bṛhad vayo bṛhate tubhyam aghne dhiyājuro mithunāsaḥ sacanta |
devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt ||
urau devā anibādhe syāma |
sam aśvinor avasā nūtanena mayobhuvā supraṇītī ghamema |
ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhaghāni ||


Next: Hymn 44