Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 34

अजातशत्रुम अजरा सवर्वत्य अनु सवधामिता दस्मम ईयते |
सुनोतन पचत बरह्मवाहसे पुरुष्टुताय परतरं दधातन ||
आ यः सोमेन जठरम अपिप्रतामन्दत मघवा मध्वो अन्धसः |
यद ईम मर्गाय हन्तवे महावधः सहस्रभ्र्ष्टिम उशना वधं यमत ||
यो अस्मै घरंस उत वा य ऊधनि सोमं सुनोति भवति दयुमां अह |
अपाप शक्रस ततनुष्टिम ऊहति तनूशुभ्रम मघवा यः कवासखः ||
यस्यावधीत पितरं यस्य मातरं यस्य शक्रो भरातरं नात ईषते |
वेतीद व अस्य परयता यतंकरो न किल्बिषाद ईषते वस्व आकरः ||
न पञ्चभिर दशभिर वष्ट्य आरभं नासुन्वता सचते पुष्यता चन |
जिनाति वेद अमुया हन्ति वा धुनिर आ देवयुम भजति गोमति वरजे ||
वित्वक्षणः सम्र्तौ चक्रमासजो ऽसुन्वतो विषुणः सुन्वतो वर्धः |
इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासम आर्यः ||
सम ईम पणेर अजति भोजनम मुषे वि दाशुषे भजति सूनरं वसु |
दुर्गे चन धरियते विश्व आ पुरु जनो यो अस्य तविषीम अचुक्रुधत ||
सं यज जनौ सुधनौ विश्वशर्धसाव अवेद इन्द्रो मघवा गोषु शुभ्रिषु |
युजं हय अन्यम अक्र्त परवेपन्य उद ईं गव्यं सर्जते सत्वभिर धुनिः ||
सहस्रसाम आग्निवेशिं गर्णीषे शत्रिम अग्न उपमां केतुम अर्यः |
तस्मा आपः संयतः पीपयन्त तस्मिन कषत्रम अमवत तवेषम अस्तु ||

ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate |
sunotana pacata brahmavāhase puruṣṭutāya prataraṃ dadhātana ||
ā yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ |
yad īm mṛghāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat ||
yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāṃ aha |
apāpa śakras tatanuṣṭim ūhati tanūśubhram maghavā yaḥ kavāsakhaḥ ||
yasyāvadhīt pitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate |
vetīd v asya prayatā yataṃkaro na kilbiṣād īṣate vasva ākaraḥ ||
na pañcabhir daśabhir vaṣṭy ārabhaṃ nāsunvatā sacate puṣyatā cana |
jināti ved amuyā hanti vā dhunir ā devayum bhajati ghomati vraje ||
vitvakṣaṇaḥ samṛtau cakramāsajo 'sunvato viṣuṇaḥ sunvato vṛdhaḥ |
indro viśvasya damitā vibhīṣaṇo yathāvaśaṃ nayati dāsam āryaḥ ||
sam īm paṇer ajati bhojanam muṣe vi dāśuṣe bhajati sūnaraṃ vasu |
durghe cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat ||
saṃ yaj janau sudhanau viśvaśardhasāv aved indro maghavā ghoṣu śubhriṣu |
yujaṃ hy anyam akṛta pravepany ud īṃ ghavyaṃ sṛjate satvabhir dhuniḥ ||
sahasrasām āghniveśiṃ ghṛṇīṣe śatrim aghna upamāṃ ketum aryaḥ |
tasmā āpaḥ saṃyataḥ pīpayanta tasmin kṣatram amavat tveṣam astu ||


Next: Hymn 35