Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 33

महि महे तवसे दीध्ये नॄन इन्द्रायेत्था तवसे अतव्यान |
यो अस्मै सुमतिं वाजसातौ सतुतो जने समर्यश चिकेत ||
स तवं न इन्द्र धियसानो अर्कैर हरीणां वर्षन योक्त्रम अश्रेः |
या इत्था मघवन्न अनु जोषं वक्षो अभि परार्यः सक्षि जनान ||
न ते त इन्द्राभ्य अस्मद रष्वायुक्तासो अब्रह्मता यद असन |
तिष्ठा रथम अधि तं वज्रहस्ता रश्मिं देव यमसे सवश्वः ||
पुरू यत त इन्द्र सन्त्य उक्था गवे चकर्थोर्वरासु युध्यन |
ततक्षे सूर्याय चिद ओकसि सवे वर्षा समत्सु दासस्य नाम चित ||
वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश च रथाः |
आस्माञ जगम्याद अहिशुष्म सत्वा भगो न हव्यः परभ्र्थेषु चारुः ||
पप्र्क्षेण्यम इन्द्र तवे हय ओजो नर्म्णानि च नर्तमानो अमर्तः |
स न एनीं वसवानो रयिं दाः परार्य सतुषे तुविमघस्य दानम ||
एवा न इन्द्रोतिभिर अव पाहि गर्णतः शूर कारून |
उत तवचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः ||
उत तये मा पौरुकुत्स्यस्य सूरेस तरसदस्योर हिरणिनो रराणाः |
वहन्तु मा दश शयेतासो अस्य गैरिक्षितस्य करतुभिर नु सश्चे ||
उत तये मा मारुताश्वस्य शोणाः करत्वामघासो विदथस्य रातौ |
सहस्रा मे चयवतानो ददान आनूकम अर्यो वपुषे नार्चत ||
उत तये मा धवन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः |
मह्ना रायः संवरणस्य रषेर वरजं न गावः परयता अपि गमन ||

mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān |
yo asmai sumatiṃ vājasātau stuto jane samaryaś ciketa ||
sa tvaṃ na indra dhiyasāno arkair harīṇāṃ vṛṣan yoktram aśreḥ |
yā itthā maghavann anu joṣaṃ vakṣo abhi prāryaḥ sakṣi janān ||
na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan |
tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ ||
purū yat ta indra santy ukthā ghave cakarthorvarāsu yudhyan |
tatakṣe sūryāya cid okasi sve vṛṣā samatsu dāsasya nāma cit ||
vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ |
āsmāñ jaghamyād ahiśuṣma satvā bhagho na havyaḥ prabhṛtheṣu cāruḥ ||
papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ |
sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam ||
evā na indrotibhir ava pāhi ghṛṇataḥ śūra kārūn |
uta tvacaṃ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ ||
uta tye mā paurukutsyasya sūres trasadasyor hiraṇino rarāṇāḥ |
vahantu mā daśa śyetāso asya ghairikṣitasya kratubhir nu saśce ||
uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau |
sahasrā me cyavatāno dadāna ānūkam aryo vapuṣe nārcat ||
uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ |
mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na ghāvaḥ prayatā api ghman ||


Next: Hymn 34