Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 25

अछा वो अग्निम अवसे देवं गासि स नो वसुः |
रासत पुत्र रषूणाम रतावा पर्षति दविषः ||
स हि सत्यो यम पूर्वे चिद देवासश चिद यम ईधिरे |
होतारम मन्द्रजिह्वम इत सुदीतिभिर विभावसुम ||
स नो धीती वरिष्ठया शरेष्ठया च सुमत्या |
अग्ने रायो दिदीहि नः सुव्र्क्तिभिर वरेण्य ||
अग्निर देवेषु राजत्य अग्निर मर्तेष्व आविशन |
अग्निर नो हव्यवाहनो ऽगनिं धीभिः सपर्यत ||
अग्निस तुविश्रवस्तमं तुविब्रह्माणम उत्तमम |
अतूर्तं शरावयत्पतिम पुत्रं ददाति दाशुषे ||
अग्निर ददाति सत्पतिं सासाह यो युधा नर्भिः |
अग्निर अत्यं रघुष्यदं जेतारम अपराजितम ||
यद वाहिष्ठं तद अग्नये बर्हद अर्च विभावसो |
महिषीव तवद रयिस तवद वाजा उद ईरते ||
तव दयुमन्तो अर्चयो गरावेवोच्यते बर्हत |
उतो ते तन्यतुर यथा सवानो अर्त तमना दिवः ||
एवां अग्निं वसूयवः सहसानं ववन्दिम |
स नो विश्वा अति दविषः पर्षन नावेव सुक्रतुः ||

achā vo aghnim avase devaṃ ghāsi sa no vasuḥ |
rāsat putra ṛṣūṇām ṛtāvā parṣati dviṣaḥ ||
sa hi satyo yam pūrve cid devāsaś cid yam īdhire |
hotāram mandrajihvam it sudītibhir vibhāvasum ||
sa no dhītī variṣṭhayā śreṣṭhayā ca sumatyā |
aghne rāyo didīhi naḥ suvṛktibhir vareṇya ||
aghnir deveṣu rājaty aghnir marteṣv āviśan |
aghnir no havyavāhano 'ghniṃ dhībhiḥ saparyata ||
aghnis tuviśravastamaṃ tuvibrahmāṇam uttamam |
atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe ||
aghnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ |
aghnir atyaṃ raghuṣyadaṃ jetāram aparājitam ||
yad vāhiṣṭhaṃ tad aghnaye bṛhad arca vibhāvaso |
mahiṣīva tvad rayis tvad vājā ud īrate ||
tava dyumanto arcayo ghrāvevocyate bṛhat |
uto te tanyatur yathā svāno arta tmanā divaḥ ||
evāṃ aghniṃ vasūyavaḥ sahasānaṃ vavandima |
sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ ||


Next: Hymn 26