Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 18

परातर अग्निः पुरुप्रियो विश सतवेतातिथिः |
विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति ||
दविताय मर्क्तवाहसे सवस्य दक्षस्य मंहना |
इन्दुं स धत्त आनुषक सतोता चित ते अमर्त्य ||
तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम |
अरिष्टो येषां रथो वय अश्वदावन्न ईयते ||
चित्रा वा येषु दीधितिर आसन्न उक्था पान्ति ये |
सतीर्णम बर्हिः सवर्णरे शरवांसि दधिरे परि ||
ये मे पञ्चाशतं ददुर अश्वानां सधस्तुति |
दयुमद अग्ने महि शरवो बर्हत कर्धि मघोनां नर्वद अम्र्त नर्णाम ||

prātar aghniḥ purupriyo viśa stavetātithiḥ |
viśvāni yo amartyo havyā marteṣu raṇyati ||
dvitāya mṛktavāhase svasya dakṣasya maṃhanā |
induṃ sa dhatta ānuṣak stotā cit te amartya ||
taṃ vo dīrghāyuśociṣaṃ ghirā huve maghonām |
ariṣṭo yeṣāṃ ratho vy aśvadāvann īyate ||
citrā vā yeṣu dīdhitir āsann ukthā pānti ye |
stīrṇam barhiḥ svarṇare śravāṃsi dadhire pari ||
ye me pañcāśataṃ dadur aśvānāṃ sadhastuti |
dyumad aghne mahi śravo bṛhat kṛdhi maghonāṃ nṛvad amṛta nṛṇām ||


Next: Hymn 19