Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 3

तवम अग्ने वरुणो जायसे यत तवम मित्रो भवसि यत समिद्धः |
तवे विश्वे सहसस पुत्र देवास तवम इन्द्रो दाशुषे मर्त्याय ||
तवम अर्यमा भवसि यत कनीनां नाम सवधावन गुह्यम बिभर्षि |
अञ्जन्ति मित्रं सुधितं न गोभिर यद दम्पती समनसा कर्णोषि ||
तव शरिये मरुतो मर्जयन्त रुद्र यत ते जनिम चारु चित्रम |
पदं यद विष्णोर उपमं निधायि तेन पासि गुह्यं नाम गोनाम ||
तव शरिया सुद्र्शो देव देवाः पुरू दधाना अम्र्तं सपन्त |
होतारम अग्निम मनुषो नि षेदुर दशस्यन्त उशिजः शंसम आयोः ||
न तवद धोता पूर्वो अग्ने यजीयान न काव्यैः परो अस्ति सवधावः |
विशश च यस्या अतिथिर भवासि स यज्ञेन वनवद देव मर्तान ||
वयम अग्ने वनुयाम तवोता वसूयवो हविषा बुध्यमानाः |
वयं समर्ये विदथेष्व अह्नां वयं राया सहसस पुत्र मर्तान ||
यो न आगो अभ्य एनो भरात्य अधीद अघम अघशंसे दधात |
जही चिकित्वो अभिशस्तिम एताम अग्ने यो नो मर्चयति दवयेन ||
तवाम अस्या वयुषि देव पूर्वे दूतं कर्ण्वाना अयजन्त हव्यैः |
संस्थे यद अग्न ईयसे रयीणां देवो मर्तैर वसुभिर इध्यमानः ||
अव सप्र्धि पितरं योधि विद्वान पुत्रो यस ते सहसः सून ऊहे |
कदा चिकित्वो अभि चक्षसे नो ऽगने कदां रतचिद यातयासे ||
भूरि नाम वन्दमानो दधाति पिता वसो यदि तज जोषयासे |
कुविद देवस्य सहसा चकानः सुम्नम अग्निर वनते वाव्र्धानः ||
तवम अङग जरितारं यविष्ठ विश्वान्य अग्ने दुरिताति पर्षि |
सतेना अद्र्श्रन रिपवो जनासो ऽजञातकेता वर्जिना अभूवन ||
इमे यामासस तवद्रिग अभूवन वसवे वा तद इद आगो अवाचि |
नाहायम अग्निर अभिशस्तये नो न रीषते वाव्र्धानः परा दात ||

tvam aghne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ |
tve viśve sahasas putra devās tvam indro dāśuṣe martyāya ||
tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan ghuhyam bibharṣi |
añjanti mitraṃ sudhitaṃ na ghobhir yad dampatī samanasā kṛṇoṣi ||
tava śriye maruto marjayanta rudra yat te janima cāru citram |
padaṃ yad viṣṇor upamaṃ nidhāyi tena pāsi ghuhyaṃ nāma ghonām ||
tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta |
hotāram aghnim manuṣo ni ṣedur daśasyanta uśijaḥ śaṃsam āyoḥ ||
na tvad dhotā pūrvo aghne yajīyān na kāvyaiḥ paro asti svadhāvaḥ |
viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān ||
vayam aghne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ |
vayaṃ samarye vidatheṣv ahnāṃ vayaṃ rāyā sahasas putra martān ||
yo na āgho abhy eno bharāty adhīd agham aghaśaṃse dadhāta |
jahī cikitvo abhiśastim etām aghne yo no marcayati dvayena ||
tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ |
saṃsthe yad aghna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ ||
ava spṛdhi pitaraṃ yodhi vidvān putro yas te sahasaḥ sūna ūhe |
kadā cikitvo abhi cakṣase no 'ghne kadāṃ ṛtacid yātayāse ||
bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse |
kuvid devasya sahasā cakānaḥ sumnam aghnir vanate vāvṛdhānaḥ ||
tvam aṅgha jaritāraṃ yaviṣṭha viśvāny aghne duritāti parṣi |
stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan ||
ime yāmāsas tvadrigh abhūvan vasave vā tad id āgho avāci |
nāhāyam aghnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt ||


Next: Hymn 4