Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 51

इदम उ तयत पुरुतमम पुरस्ताज जयोतिस तमसो वयुनावद अस्थात |
नूनं दिवो दुहितरो विभातीर गातुं कर्णवन्न उषसो जनाय ||
अस्थुर उ चित्रा उषसः पुरस्तान मिता इव सवरवो ऽधवरेषु |
वय ऊ वरजस्य तमसो दवारोछन्तीर अव्रञ छुचयः पावकाः ||
उछन्तीर अद्य चितयन्त भोजान राधोदेयायोषसो मघोनीः |
अचित्रे अन्तः पणयः ससन्त्व अबुध्यमानास तमसो विमध्ये ||
कुवित स देवीः सनयो नवो वा यामो बभूयाद उषसो वो अद्य |
येना नवग्वे अङगिरे दशग्वे सप्तास्ये रेवती रेवद ऊष ||
यूयं हि देवीर रतयुग्भिर अश्वैः परिप्रयाथ भुवनानि सद्यः |
परबोधयन्तीर उषसः ससन्तं दविपाच चतुष्पाच चरथाय जीवम ||
कव सविद आसां कतमा पुराणी यया विधाना विदधुर रभूणाम |
शुभं यच छुभ्रा उषसश चरन्ति न वि जञायन्ते सद्र्शीर अजुर्याः ||
ता घा ता भद्रा उषसः पुरासुर अभिष्टिद्युम्ना रतजातसत्याः |
यास्व ईजानः शशमान उक्थै सतुवञ छंसन दरविणं सद्य आप ||
ता आ चरन्ति समना पुरस्तात समानतः समना पप्रथानाः |
रतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ||
ता इन नव एव समना समानीर अमीतवर्णा उषसश चरन्ति |
गूहन्तीर अभ्वम असितं रुशद्भिः शुक्रास तनूभिः शुचयो रुचानाः ||
रयिं दिवो दुहितरो विभातीः परजावन्तं यछतास्मासु देवीः |
सयोनाद आ वः परतिबुध्यमानाः सुवीर्यस्य पतयः सयाम ||
तद वो दिवो दुहितरो विभातीर उप बरुव उषसो यज्ञकेतुः |
वयं सयाम यशसो जनेषु तद दयौश च धत्ताम पर्थिवी च देवी ||

idam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt |
nūnaṃ divo duhitaro vibhātīr ghātuṃ kṛṇavann uṣaso janāya ||
asthur u citrā uṣasaḥ purastān mitā iva svaravo 'dhvareṣu |
vy ū vrajasya tamaso dvārochantīr avrañ chucayaḥ pāvakāḥ ||
uchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ |
acitre antaḥ paṇayaḥ sasantv abudhyamānās tamaso vimadhye ||
kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya |
yenā navaghve aṅghire daśaghve saptāsye revatī revad ūṣa ||
yūyaṃ hi devīr ṛtayughbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ |
prabodhayantīr uṣasaḥ sasantaṃ dvipāc catuṣpāc carathāya jīvam ||
kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām |
śubhaṃ yac chubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ ||
tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ |
yāsv ījānaḥ śaśamāna ukthai stuvañ chaṃsan draviṇaṃ sadya āpa ||
tā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ |
ṛtasya devīḥ sadaso budhānā ghavāṃ na sarghā uṣaso jarante ||
tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti |
ghūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ ||
rayiṃ divo duhitaro vibhātīḥ prajāvantaṃ yachatāsmāsu devīḥ |
syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma ||
tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ |
vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī ||


Next: Hymn 52