Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 39

आशुं दधिक्रां तम उ नु षटवाम दिवस पर्थिव्या उत चर्किराम |
उछन्तीर माम उषसः सूदयन्त्व अति विश्वानि दुरितानि पर्षन ||
महश चर्कर्म्य अर्वतः करतुप्रा दधिक्राव्णः पुरुवारस्य वर्ष्णः |
यम पूरुभ्यो दीदिवांसं नाग्निं ददथुर मित्रावरुणा ततुरिम ||
यो अश्वस्य दधिक्राव्णो अकारीत समिद्धे अग्ना उषसो वयुष्टौ |
अनागसं तम अदितिः कर्णोतु स मित्रेण वरुणेना सजोषाः ||
दधिक्राव्ण इष ऊर्जो महो यद अमन्महि मरुतां नाम भद्रम |
सवस्तये वरुणम मित्रम अग्निं हवामह इन्द्रं वज्रबाहुम ||
इन्द्रम इवेद उभये वि हवयन्त उदीराणा यज्ञम उपप्रयन्तः |
दधिक्राम उ सूदनम मर्त्याय ददथुर मित्रावरुणा नो अश्वम ||
दधिक्राव्णो अकारिषं जिष्णोर अश्वस्य वाजिनः |
सुरभि नो मुखा करत पर ण आयूंषि तारिषत ||

āśuṃ dadhikrāṃ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma |
uchantīr mām uṣasaḥ sūdayantv ati viśvāni duritāni parṣan ||
mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ |
yam pūrubhyo dīdivāṃsaṃ nāghniṃ dadathur mitrāvaruṇā taturim ||
yo aśvasya dadhikrāvṇo akārīt samiddhe aghnā uṣaso vyuṣṭau |
anāghasaṃ tam aditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ ||
dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram |
svastaye varuṇam mitram aghniṃ havāmaha indraṃ vajrabāhum ||
indram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ |
dadhikrām u sūdanam martyāya dadathur mitrāvaruṇā no aśvam ||
dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ |
surabhi no mukhā karat pra ṇa āyūṃṣi tāriṣat ||


Next: Hymn 40