Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 28

तवा युजा तव तत सोम सख्य इन्द्रो अपो मनवे सस्रुतस कः |
अहन्न अहिम अरिणात सप्त सिन्धून अपाव्र्णोद अपिहितेव खानि ||
तवा युजा नि खिदत सूर्यस्येन्द्रश चक्रं सहसा सद्य इन्दो |
अधि षणुना बर्हता वर्तमानम महो दरुहो अप विश्वायु धायि ||
अहन्न इन्द्रो अदहद अग्निर इन्दो पुरा दस्यून मध्यंदिनाद अभीके |
दुर्गे दुरोणे करत्वा न याताम पुरू सहस्रा शर्वा नि बर्हीत ||
विश्वस्मात सीम अधमां इन्द्र दस्यून विशो दासीर अक्र्णोर अप्रशस्ताः |
अबाधेथाम अम्र्णतं नि शत्रून अविन्देथाम अपचितिं वधत्रैः ||
एवा सत्यम मघवाना युवं तद इन्द्रश च सोमोर्वम अश्व्यं गोः |
आदर्द्र्तम अपिहितान्य अश्ना रिरिचथुः कषाश चित तत्र्दाना ||

tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ |
ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni ||
tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo |
adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi ||
ahann indro adahad aghnir indo purā dasyūn madhyaṃdinād abhīke |
durghe duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt ||
viśvasmāt sīm adhamāṃ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ |
abādhethām amṛṇataṃ ni śatrūn avindethām apacitiṃ vadhatraiḥ ||
evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ ghoḥ |
ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā ||


Next: Hymn 29