Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 22

यन न इन्द्रो जुजुषे यच च वष्टि तन नो महान करति शुष्म्य आ चित |
बरह्म सतोमम मघवा सोमम उक्था यो अश्मानं शवसा बिभ्रद एति ||
वर्षा वर्षन्धिं चतुरश्रिम अस्यन्न उग्रो बाहुभ्यां नर्तमः शचीवान |
शरिये परुष्णीम उषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ||
यो देवो देवतमो जायमानो महो वाजेभिर महद्भिश च शुष्मैः |
दधानो वज्रम बाह्वोर उशन्तं दयाम अमेन रेजयत पर भूम ||
विश्वा रोधांसि परवतश च पूर्वीर दयौर रष्वाज जनिमन रेजत कषाः |
आ मातरा भरति शुष्म्य आ गोर नर्वत परिज्मन नोनुवन्त वाताः ||
ता तू त इन्द्र महतो महानि विश्वेष्व इत सवनेषु परवाच्या |
यच छूर धर्ष्णो धर्षता दध्र्ष्वान अहिं वज्रेण शवसाविवेषीः ||
ता तू ते सत्या तुविन्र्म्ण विश्वा पर धेनवः सिस्रते वर्ष्ण ऊध्नः |
अधा ह तवद वर्षमणो भियानाः पर सिन्धवो जवसा चक्रमन्त ||
अत्राह ते हरिवस ता उ देवीर अवोभिर इन्द्र सतवन्त सवसारः |
यत सीम अनु पर मुचो बद्बधाना दीर्घाम अनु परसितिं सयन्दयध्यै ||
पिपीळे अंशुर मद्यो न सिन्धुर आ तवा शमी शशमानस्य शक्तिः |
अस्मद्र्यक छुशुचानस्य यम्या आशुर न रश्मिं तुव्योजसं गोः ||
अस्मे वर्षिष्ठा कर्णुहि जयेष्ठा नर्म्णानि सत्रा सहुरे सहांसि |
अस्मभ्यं वर्त्रा सुहनानि रन्धि जहि वधर वनुषो मर्त्यस्य ||
अस्माकम इत सु शर्णुहि तवम इन्द्रास्मभ्यं चित्रां उप माहि वाजान |
अस्मभ्यं विश्वा इषणः पुरंधीर अस्माकं सु मघवन बोधि गोदाः ||
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||

yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit |
brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti ||
vṛṣā vṛṣandhiṃ caturaśrim asyann ughro bāhubhyāṃ nṛtamaḥ śacīvān |
śriye paruṣṇīm uṣamāṇa ūrṇāṃ yasyāḥ parvāṇi sakhyāya vivye ||
yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ |
dadhāno vajram bāhvor uśantaṃ dyām amena rejayat pra bhūma ||
viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ |
ā mātarā bharati śuṣmy ā ghor nṛvat parijman nonuvanta vātāḥ ||
tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā |
yac chūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṃ vajreṇa śavasāviveṣīḥ ||
tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ |
adhā ha tvad vṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta ||
atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ |
yat sīm anu pra muco badbadhānā dīrghām anu prasitiṃ syandayadhyai ||
pipīḷe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ |
asmadryak chuśucānasya yamyā āśur na raśmiṃ tuvyojasaṃ ghoḥ ||
asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṃsi |
asmabhyaṃ vṛtrā suhanāni randhi jahi vadhar vanuṣo martyasya ||
asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṃ upa māhi vājān |
asmabhyaṃ viśvā iṣaṇaḥ puraṃdhīr asmākaṃ su maghavan bodhi ghodāḥ ||
nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||


Next: Hymn 23