Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 20

आ न इन्द्रो दूराद आ न आसाद अभिष्टिक्र्द अवसे यासद उग्रः |
ओजिष्ठेभिर नर्पतिर वज्रबाहुः संगे समत्सु तुर्वणिः पर्तन्यून ||
आ न इन्द्रो हरिभिर यात्व अछार्वाचीनो ऽवसे राधसे च |
तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम अनु नो वाजसातौ ||
इमं यज्ञं तवम अस्माकम इन्द्र पुरो दधत सनिष्यसि करतुं नः |
शवघ्नीव वज्रिन सनये धनानां तवया वयम अर्य आजिं जयेम ||
उशन्न उ षु णः सुमना उपाके सोमस्य नु सुषुतस्य सवधावः |
पा इन्द्र परतिभ्र्तस्य मध्वः सम अन्धसा ममदः पर्ष्ठ्येन ||
वि यो ररप्श रषिभिर नवेभिर वर्क्षो न पक्वः सर्ण्यो न जेता |
मर्यो न योषाम अभि मन्यमानो ऽछा विवक्मि पुरुहूतम इन्द्रम ||
गिरिर न यः सवतवां रष्व इन्द्रः सनाद एव सहसे जात उग्रः |
आदर्ता वज्रं सथविरं न भीम उद्नेव कोशं वसुना नयॄष्टम ||
न यस्य वर्ता जनुषा नव अस्ति न राधस आमरीता मघस्य |
उद्वाव्र्षाणस तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः ||
ईक्षे रायः कषयस्य चर्षणीनाम उत वरजम अपवर्तासि गोनाम |
शिक्षानरः समिथेषु परहावान वस्वो राशिम अभिनेतासि भूरिम ||
कया तच छर्ण्वे शच्या शचिष्ठो यया कर्णोति मुहु का चिद रष्वः |
पुरु दाशुषे विचयिष्ठो अंहो ऽथा दधाति दरविणं जरित्रे ||
मा नो मर्धीर आ भरा दद्धि तन नः पर दाशुषे दातवे भूरि यत ते |
नव्ये देष्णे शस्ते अस्मिन त उक्थे पर बरवाम वयम इन्द्र सतुवन्तः ||
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||

ā na indro dūrād ā na āsād abhiṣṭikṛd avase yāsad ughraḥ |
ojiṣṭhebhir nṛpatir vajrabāhuḥ saṃghe samatsu turvaṇiḥ pṛtanyūn ||
ā na indro haribhir yātv achārvācīno 'vase rādhase ca |
tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau ||
imaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ naḥ |
śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema ||
uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ |
pā indra pratibhṛtasya madhvaḥ sam andhasā mamadaḥ pṛṣṭhyena ||
vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā |
maryo na yoṣām abhi manyamāno 'chā vivakmi puruhūtam indram ||
ghirir na yaḥ svatavāṃ ṛṣva indraḥ sanād eva sahase jāta ughraḥ |
ādartā vajraṃ sthaviraṃ na bhīma udneva kośaṃ vasunā nyṝṣṭam ||
na yasya vartā januṣā nv asti na rādhasa āmarītā maghasya |
udvāvṛṣāṇas taviṣīva ughrāsmabhyaṃ daddhi puruhūta rāyaḥ ||
īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi ghonām |
śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim ||
kayā tac chṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ |
puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre ||
mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te |
navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ ||
nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||


Next: Hymn 21