Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 19

एवा तवाम इन्द्र वज्रिन्न अत्र विश्वे देवासः सुहवास ऊमाः |
महाम उभे रोदसी वर्द्धम रष्वं निर एकम इद वर्णते वर्त्रहत्ये ||
अवास्र्जन्त जिव्रयो न देवा भुवः सम्राळ इन्द्र सत्ययोनिः |
अहन्न अहिम परिशयानम अर्णः पर वर्तनीर अरदो विश्वधेनाः ||
अत्र्प्णुवन्तं वियतम अबुध्यम अबुध्यमानं सुषुपाणम इन्द्र |
सप्त परति परवत आशयानम अहिं वज्रेण वि रिणा अपर्वन ||
अक्षोदयच छवसा कषाम बुध्नं वार ण वातस तविषीभिर इन्द्रः |
दर्ळ्हान्य औभ्नाद उशमान ओजो ऽवाभिनत ककुभः पर्वतानाम ||
अभि पर दद्रुर जनयो न गर्भं रथा इव पर ययुः साकम अद्रयः |
अतर्पयो विस्र्त उब्ज ऊर्मीन तवं वर्तां अरिणा इन्द्र सिन्धून ||
तवम महीम अवनिं विश्वधेनां तुर्वीतये वय्याय कषरन्तीम |
अरमयो नमसैजद अर्णः सुतरणां अक्र्णोर इन्द्र सिन्धून ||
पराग्रुवो नभन्वो न वक्वा धवस्रा अपिन्वद युवतीर रतज्ञाः |
धन्वान्य अज्रां अप्र्णक तर्षाणां अधोग इन्द्र सतर्यो दंसुपत्नीः ||
पूर्वीर उषसः शरदश च गूर्ता वर्त्रं जघन्वां अस्र्जद वि सिन्धून |
परिष्ठिता अत्र्णद बद्बधानाः सीरा इन्द्रः सरवितवे पर्थिव्या ||
वम्रीभिः पुत्रम अग्रुवो अदानं निवेशनाद धरिव आ जभर्थ |
वय अन्धो अख्यद अहिम आददानो निर भूद उखछित सम अरन्त पर्व ||
पर ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि |
यथा-यथा वर्ष्ण्यानि सवगूर्तापांसि राजन नर्याविवेषीः ||
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||

evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ |
mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye ||
avāsṛjanta jivrayo na devā bhuvaḥ samrāḷ indra satyayoniḥ |
ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ ||
atṛpṇuvantaṃ viyatam abudhyam abudhyamānaṃ suṣupāṇam indra |
sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan ||
akṣodayac chavasā kṣāma budhnaṃ vār ṇa vātas taviṣībhir indraḥ |
dṛḷhāny aubhnād uśamāna ojo 'vābhinat kakubhaḥ parvatānām ||
abhi pra dadrur janayo na gharbhaṃ rathā iva pra yayuḥ sākam adrayaḥ |
atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṃ ariṇā indra sindhūn ||
tvam mahīm avaniṃ viśvadhenāṃ turvītaye vayyāya kṣarantīm |
aramayo namasaijad arṇaḥ sutaraṇāṃ akṛṇor indra sindhūn ||
prāghruvo nabhanvo na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ |
dhanvāny ajrāṃ apṛṇak tṛṣāṇāṃ adhogh indra staryo daṃsupatnīḥ ||
pūrvīr uṣasaḥ śaradaś ca ghūrtā vṛtraṃ jaghanvāṃ asṛjad vi sindhūn |
pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā ||
vamrībhiḥ putram aghruvo adānaṃ niveśanād dhariva ā jabhartha |
vy andho akhyad ahim ādadāno nir bhūd ukhachit sam aranta parva ||
pra te pūrvāṇi karaṇāni viprāvidvāṃ āha viduṣe karāṃsi |
yathā-yathā vṛṣṇyāni svaghūrtāpāṃsi rājan naryāviveṣīḥ ||
nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||


Next: Hymn 20