Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 15

अग्निर होता नो अध्वरे वाजी सन परि णीयते |
देवो देवेषु यज्ञियः ||
परि तरिविष्ट्य अध्वरं यात्य अग्नी रथीर इव |
आ देवेषु परयो दधत ||
परि वाजपतिः कविर अग्निर हव्यान्य अक्रमीत |
दधद रत्नानि दाशुषे ||
अयं यः सर्ञ्जये पुरो दैववाते समिध्यते |
दयुमां अमित्रदम्भनः ||
अस्य घा वीर ईवतो ऽगनेर ईशीत मर्त्यः |
तिग्मजम्भस्य मीळ्हुषः ||
तम अर्वन्तं न सानसिम अरुषं न दिवः शिशुम |
मर्म्र्ज्यन्ते दिवे-दिवे ||
बोधद यन मा हरिभ्यां कुमारः साहदेव्यः |
अछा न हूत उद अरम ||
उत तया यजता हरी कुमारात साहदेव्यात |
परयता सद्य आ ददे ||
एष वां देवाव अश्विना कुमारः साहदेव्यः |
दीर्घायुर अस्तु सोमकः ||
तं युवं देवाव अश्विना कुमारं साहदेव्यम |
दीर्घायुषं कर्णोतन ||

aghnir hotā no adhvare vājī san pari ṇīyate |
devo deveṣu yajñiyaḥ ||
pari triviṣṭy adhvaraṃ yāty aghnī rathīr iva |
ā deveṣu prayo dadhat ||
pari vājapatiḥ kavir aghnir havyāny akramīt |
dadhad ratnāni dāśuṣe ||
ayaṃ yaḥ sṛñjaye puro daivavāte samidhyate |
dyumāṃ amitradambhanaḥ ||
asya ghā vīra īvato 'ghner īśīta martyaḥ |
tighmajambhasya mīḷhuṣaḥ ||
tam arvantaṃ na sānasim aruṣaṃ na divaḥ śiśum |
marmṛjyante dive-dive ||
bodhad yan mā haribhyāṃ kumāraḥ sāhadevyaḥ |
achā na hūta ud aram ||
uta tyā yajatā harī kumārāt sāhadevyāt |
prayatā sadya ā dade ||
eṣa vāṃ devāv aśvinā kumāraḥ sāhadevyaḥ |
dīrghāyur astu somakaḥ ||
taṃ yuvaṃ devāv aśvinā kumāraṃ sāhadevyam |
dīrghāyuṣaṃ kṛṇotana ||


Next: Hymn 16