Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 12

यस तवाम अग्न इनधते यतस्रुक तरिस ते अन्नं कर्णवत सस्मिन्न अहन |
स सु दयुम्नैर अभ्य अस्तु परसक्षत तव करत्वा जातवेदश चिकित्वान ||
इध्मं यस ते जभरच छश्रमाणो महो अग्ने अनीकम आ सपर्यन |
स इधानः परति दोषाम उषासम पुष्यन रयिं सचते घनन्न अमित्रान ||
अग्निर ईशे बर्हतः कषत्रियस्याग्निर वाजस्य परमस्य रायः |
दधाति रत्नं विधते यविष्ठो वय आनुषङ मर्त्याय सवधावान ||
यच चिद धि ते पुरुषत्रा यविष्ठाचित्तिभिश चक्र्मा कच चिद आगः |
कर्धी षव अस्मां अदितेर अनागान वय एनांसि शिश्रथो विष्वग अग्ने ||
महश चिद अग्न एनसो अभीक ऊर्वाद देवानाम उत मर्त्यानाम |
मा ते सखायः सदम इद रिषाम यछा तोकाय तनयाय शं योः ||
यथा ह तयद वसवो गौर्यं चित पदि षिताम अमुञ्चता यजत्राः |
एवो षव अस्मन मुञ्चता वय अंहः पर तार्य अग्ने परतरं न आयुः ||

yas tvām aghna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan |
sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān ||
idhmaṃ yas te jabharac chaśramāṇo maho aghne anīkam ā saparyan |
sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān ||
aghnir īśe bṛhataḥ kṣatriyasyāghnir vājasya paramasya rāyaḥ |
dadhāti ratnaṃ vidhate yaviṣṭho vy ānuṣaṅ martyāya svadhāvān ||
yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āghaḥ |
kṛdhī ṣv asmāṃ aditer anāghān vy enāṃsi śiśratho viṣvagh aghne ||
mahaś cid aghna enaso abhīka ūrvād devānām uta martyānām |
mā te sakhāyaḥ sadam id riṣāma yachā tokāya tanayāya śaṃ yoḥ ||
yathā ha tyad vasavo ghauryaṃ cit padi ṣitām amuñcatā yajatrāḥ |
evo ṣv asman muñcatā vy aṃhaḥ pra tāry aghne prataraṃ na āyuḥ ||


Next: Hymn 13