Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 9

अग्ने मर्ळ महां असि य ईम आ देवयुं जनम |
इयेथ बर्हिर आसदम ||
स मानुषीषु दूळभो विक्षु परावीर अमर्त्यः |
दूतो विश्वेषाम भुवत ||
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु |
उत पोता नि षीदति ||
उत गना अग्निर अध्वर उतो गर्हपतिर दमे |
उत बरह्मा नि षीदति ||
वेषि हय अध्वरीयताम उपवक्ता जनानाम |
हव्या च मानुषाणाम ||
वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम |
हव्यम मर्तस्य वोळ्हवे ||
अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः |
अस्माकं शर्णुधी हवम ||
परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः |
येन रक्षसि दाशुषः ||

aghne mṛḷa mahāṃ asi ya īm ā devayuṃ janam |
iyetha barhir āsadam ||
sa mānuṣīṣu dūḷabho vikṣu prāvīr amartyaḥ |
dūto viśveṣām bhuvat ||
sa sadma pari ṇīyate hotā mandro diviṣṭiṣu |
uta potā ni ṣīdati ||
uta ghnā aghnir adhvara uto ghṛhapatir dame |
uta brahmā ni ṣīdati ||
veṣi hy adhvarīyatām upavaktā janānām |
havyā ca mānuṣāṇām ||
veṣīd v asya dūtyaṃ yasya jujoṣo adhvaram |
havyam martasya voḷhave ||
asmākaṃ joṣy adhvaram asmākaṃ yajñam aṅghiraḥ |
asmākaṃ śṛṇudhī havam ||
pari te dūḷabho ratho 'smāṃ aśnotu viśvataḥ |
yena rakṣasi dāśuṣaḥ ||


Next: Hymn 10