Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 7

अयम इह परथमो धायि धात्र्भिर होता यजिष्ठो अध्वरेष्व ईड्यः |
यम अप्नवानो भर्गवो विरुरुचुर वनेषु चित्रं विभ्वं विशे-विशे ||
अग्ने कदा त आनुषग भुवद देवस्य चेतनम |
अधा हि तवा जग्र्भ्रिरे मर्तासो विक्ष्व ईड्यम ||
रतावानं विचेतसम पश्यन्तो दयाम इव सत्र्भिः |
विश्वेषाम अध्वराणां हस्कर्तारं दमे-दमे ||
आशुं दूतं विवस्वतो विश्वा यश चर्षणीर अभि |
आ जभ्रुः केतुम आयवो भर्गवाणं विशे-विशे ||
तम ईं होतारम आनुषक चिकित्वांसं नि षेदिरे |
रण्वम पावकशोचिषं यजिष्ठं सप्त धामभिः ||
तं शश्वतीषु मात्र्षु वन आ वीतम अश्रितम |
चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम ||
ससस्य यद वियुता सस्मिन्न ऊधन्न रतस्य धामन रणयन्त देवाः |
महां अग्निर नमसा रातहव्यो वेर अध्वराय सदम इद रतावा ||
वेर अध्वरस्य दूत्यानि विद्वान उभे अन्ता रोदसी संचिकित्वान |
दूत ईयसे परदिव उराणो विदुष्टरो दिव आरोधनानि ||
कर्ष्णं त एम रुशतः पुरो भाश चरिष्ण्व अर्चिर वपुषाम इद एकम |
यद अप्रवीता दधते ह गर्भं सद्यश चिज जातो भवसीद उ दूतः ||
सद्यो जातस्य दद्र्शानम ओजो यद अस्य वातो अनुवाति शोचिः |
वर्णक्ति तिग्माम अतसेषु जिह्वां सथिरा चिद अन्ना दयते वि जम्भैः ||
तर्षु यद अन्ना तर्षुणा ववक्ष तर्षुं दूतं कर्णुते यह्वो अग्निः |
वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा ||

ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ |
yam apnavāno bhṛghavo virurucur vaneṣu citraṃ vibhvaṃ viśe-viśe ||
aghne kadā ta ānuṣagh bhuvad devasya cetanam |
adhā hi tvā jaghṛbhrire martāso vikṣv īḍyam ||
ṛtāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ |
viśveṣām adhvarāṇāṃ haskartāraṃ dame-dame ||
āśuṃ dūtaṃ vivasvato viśvā yaś carṣaṇīr abhi |
ā jabhruḥ ketum āyavo bhṛghavāṇaṃ viśe-viśe ||
tam īṃ hotāram ānuṣak cikitvāṃsaṃ ni ṣedire |
raṇvam pāvakaśociṣaṃ yajiṣṭhaṃ sapta dhāmabhiḥ ||
taṃ śaśvatīṣu mātṛṣu vana ā vītam aśritam |
citraṃ santaṃ ghuhā hitaṃ suvedaṃ kūcidarthinam ||
sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ |
mahāṃ aghnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā ||
ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṃcikitvān |
dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni ||
kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam |
yad apravītā dadhate ha gharbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ ||
sadyo jātasya dadṛśānam ojo yad asya vāto anuvāti śociḥ |
vṛṇakti tighmām ataseṣu jihvāṃ sthirā cid annā dayate vi jambhaiḥ ||
tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṃ dūtaṃ kṛṇute yahvo aghniḥ |
vātasya meḷiṃ sacate nijūrvann āśuṃ na vājayate hinve arvā ||


Next: Hymn 8