Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 5

वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बर्हद भाः |
अनूनेन बर्हता वक्षथेनोप सतभायद उपमिन न रोधः ||
मा निन्दत य इमाम मह्यं रातिं देवो ददौ मर्त्याय सवधावान |
पाकाय गर्त्सो अम्र्तो विचेता वैश्वानरो नर्तमो यह्वो अग्निः ||
साम दविबर्हा महि तिग्मभ्र्ष्टिः सहस्ररेता वर्षभस तुविष्मान |
पदं न गोर अपगूळ्हं विविद्वान अग्निर मह्यम परेद उ वोचन मनीषाम ||
पर तां अग्निर बभसत तिग्मजम्भस तपिष्ठेन शोचिषा यः सुराधाः |
पर ये मिनन्ति वरुणस्य धाम परिया मित्रस्य चेततो धरुवाणि ||
अभ्रातरो न योषणो वयन्तः पतिरिपो न जनयो दुरेवाः |
पापासः सन्तो अन्र्ता असत्या इदम पदम अजनता गभीरम ||
इदम मे अग्ने कियते पावकामिनते गुरुम भारं न मन्म |
बर्हद दधाथ धर्षता गभीरं यह्वम पर्ष्ठम परयसा सप्तधातु ||
तम इन नव एव समना समानम अभि करत्वा पुनती धीतिर अश्याः |
ससस्य चर्मन्न अधि चारु पर्श्नेर अग्रे रुप आरुपितं जबारु ||
परवाच्यं वचसः किम मे अस्य गुहा हितम उप निणिग वदन्ति |
यद उस्रियाणाम अप वार इव वरन पाति परियं रुपो अग्रम पदं वेः ||
इदम उ तयन महि महाम अनीकं यद उस्रिया सचत पूर्व्यं गौः |
रतस्य पदे अधि दीद्यानं गुहा रघुष्यद रघुयद विवेद ||
अध दयुतानः पित्रोः सचासामनुत गुह्यं चारु पर्श्नेः |
मातुष पदे परमे अन्ति षद गोर वर्ष्णः शोचिषः परयतस्य जिह्वा ||
रतं वोचे नमसा पर्छ्यमानस तवाशसा जातवेदो यदीदम |
तवम अस्य कषयसि यद ध विश्वं दिवि यद उ दरविणं यत पर्थिव्याम ||
किं नो अस्य दरविणं कद ध रत्नं वि नो वोचो जातवेदश चिकित्वान |
गुहाध्वनः परमं यन नो अस्य रेकु पदं न निदाना अगन्म ||
का मर्यादा वयुना कद ध वामम अछा गमेम रघवो न वाजम |
कदा नो देवीर अम्र्तस्य पत्नीः सूरो वर्णेन ततनन्न उषासः ||
अनिरेण वचसा फल्ग्वेन परतीत्येन कर्धुनात्र्पासः |
अधा ते अग्ने किम इहा वदन्त्य अनायुधास आसता सचन्ताम ||
अस्य शरिये समिधानस्य वर्ष्णो वसोर अनीकं दम आ रुरोच |
रुशद वसानः सुद्र्शीकरूपः कषितिर न राया पुरुवारो अद्यौत ||

vaiśvānarāya mīḷhuṣe sajoṣāḥ kathā dāśemāghnaye bṛhad bhāḥ |
anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ ||
mā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān |
pākāya ghṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo aghniḥ ||
sāma dvibarhā mahi tighmabhṛṣṭiḥ sahasraretā vṛṣabhas tuviṣmān |
padaṃ na ghor apaghūḷhaṃ vividvān aghnir mahyam pred u vocan manīṣām ||
pra tāṃ aghnir babhasat tighmajambhas tapiṣṭhena śociṣā yaḥ surādhāḥ |
pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi ||
abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ |
pāpāsaḥ santo anṛtā asatyā idam padam ajanatā ghabhīram ||
idam me aghne kiyate pāvakāminate ghurum bhāraṃ na manma |
bṛhad dadhātha dhṛṣatā ghabhīraṃ yahvam pṛṣṭham prayasā saptadhātu ||
tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ |
sasasya carmann adhi cāru pṛśner aghre rupa ārupitaṃ jabāru ||
pravācyaṃ vacasaḥ kim me asya ghuhā hitam upa niṇigh vadanti |
yad usriyāṇām apa vār iva vran pāti priyaṃ rupo aghram padaṃ veḥ ||
idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ ghauḥ |
ṛtasya pade adhi dīdyānaṃ ghuhā raghuṣyad raghuyad viveda ||
adha dyutānaḥ pitroḥ sacāsāmanuta ghuhyaṃ cāru pṛśneḥ |
mātuṣ pade parame anti ṣad ghor vṛṣṇaḥ śociṣaḥ prayatasya jihvā ||
ṛtaṃ voce namasā pṛchyamānas tavāśasā jātavedo yadīdam |
tvam asya kṣayasi yad dha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām ||
kiṃ no asya draviṇaṃ kad dha ratnaṃ vi no voco jātavedaś cikitvān |
ghuhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aghanma ||
kā maryādā vayunā kad dha vāmam achā ghamema raghavo na vājam |
kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ ||
anireṇa vacasā phalghvena pratītyena kṛdhunātṛpāsaḥ |
adhā te aghne kim ihā vadanty anāyudhāsa āsatā sacantām ||
asya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca |
ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut ||


Next: Hymn 6