Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 4

कर्णुष्व पाजः परसितिं न पर्थ्वीं याहि राजेवामवां इभेन |
तर्ष्वीम अनु परसितिं दरूणानो ऽसतासि विध्य रक्षसस तपिष्ठैः ||
तव भरमास आशुया पतन्त्य अनु सप्र्श धर्षता शोशुचानः |
तपूंष्य अग्ने जुह्वा पतंगान असंदितो वि सर्ज विष्वग उल्काः ||
परति सपशो वि सर्ज तूर्णितमो भवा पायुर विशो अस्या अदब्धः |
यो नो दूरे अघशंसो यो अन्त्य अग्ने माकिष टे वयथिर आ दधर्षीत ||
उद अग्ने तिष्ठ परत्य आ तनुष्व नय अमित्रां ओषतात तिग्महेते |
यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य अतसं न शुष्कम ||
ऊर्ध्वो भव परति विध्याध्य अस्मद आविष कर्णुष्व दैव्यान्य अग्ने |
अव सथिरा तनुहि यातुजूनां जामिम अजामिम पर मर्णीहि शत्रून ||
स ते जानाति सुमतिं यविष्ठ य ईवते बरह्मणे गातुम ऐरत |
विश्वान्य अस्मै सुदिनानि रायो दयुम्नान्य अर्यो वि दुरो अभि दयौत ||
सेद अग्ने अस्तु सुभगः सुदानुर यस तवा नित्येन हविषा य उक्थैः |
पिप्रीषति सव आयुषि दुरोणे विश्वेद अस्मै सुदिना सासद इष्टिः ||
अर्चामि ते सुमतिं घोष्य अर्वाक सं ते वावाता जरताम इयं गीः |
सवश्वास तवा सुरथा मर्जयेमास्मे कषत्राणि धारयेर अनु दयून ||
इह तवा भूर्य आ चरेद उप तमन दोषावस्तर दीदिवांसम अनु दयून |
करीळन्तस तवा सुमनसः सपेमाभि दयुम्ना तस्थिवांसो जनानाम ||
यस तवा सवश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन |
तस्य तराता भवसि तस्य सखा यस त आतिथ्यम आनुषग जुजोषत ||
महो रुजामि बन्धुता वचोभिस तन मा पितुर गोतमाद अन्व इयाय |
तवं नो अस्य वचसश चिकिद्धि होतर यविष्ठ सुक्रतो दमूनाः ||
अस्वप्नजस तरणयः सुशेवा अतन्द्रासो ऽवर्का अश्रमिष्ठाः |
ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्व अमूर ||
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद अरक्षन |
ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः ||
तवया वयं सधन्यस तवोतास तव परणीत्य अश्याम वाजान |
उभा शंसा सूदय सत्यताते ऽनुष्ठुया कर्णुह्य अह्रयाण ||
अया ते अग्ने समिधा विधेम परति सतोमं शस्यमानं गर्भाय |
दहाशसो रक्षसः पाह्य अस्मान दरुहो निदो मित्रमहो अवद्यात ||

kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṃ ibhena |
tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ ||
tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ |
tapūṃṣy aghne juhvā pataṃghān asaṃdito vi sṛja viṣvagh ulkāḥ ||
prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ |
yo no dūre aghaśaṃso yo anty aghne mākiṣ ṭe vyathir ā dadharṣīt ||
ud aghne tiṣṭha praty ā tanuṣva ny amitrāṃ oṣatāt tighmahete |
yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam ||
ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny aghne |
ava sthirā tanuhi yātujūnāṃ jāmim ajāmim pra mṛṇīhi śatrūn ||
sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe ghātum airat |
viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut ||
sed aghne astu subhaghaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ |
piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ ||
arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ ghīḥ |
svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn ||
iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn |
krīḷantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām ||
yas tvā svaśvaḥ suhiraṇyo aghna upayāti vasumatā rathena |
tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣagh jujoṣat ||
maho rujāmi bandhutā vacobhis tan mā pitur ghotamād anv iyāya |
tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ ||
asvapnajas taraṇayaḥ suśevā atandrāso 'vṛkā aśramiṣṭhāḥ |
te pāyavaḥ sadhryañco niṣadyāghne tava naḥ pāntv amūra ||
ye pāyavo māmateyaṃ te aghne paśyanto andhaṃ duritād arakṣan |
rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ ||
tvayā vayaṃ sadhanyas tvotās tava praṇīty aśyāma vājān |
ubhā śaṃsā sūdaya satyatāte 'nuṣṭhuyā kṛṇuhy ahrayāṇa ||
ayā te aghne samidhā vidhema prati stomaṃ śasyamānaṃ ghṛbhāya |
dahāśaso rakṣasaḥ pāhy asmān druho nido mitramaho avadyāt ||


Next: Hymn 5