Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 57

पर मे विविक्वानविदन मनीषां धेनुं चरन्तीं परयुतामगोपाम |
सद्यश्चिद या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः ||
इन्द्रः सु पूषा वर्षणा सुहस्ता दिवो न परीताः शशयं दुदुह्रे |
विश्वे यदस्यां रणयन्त देवाः पर वो.अत्र वसवः सुम्नमश्याम ||
या जामयो वर्ष्ण इछन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन |
अछा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि ||
अछा विवक्मि रोदसी सुमेके गराव्णो युजानो अध्वरे मनीषा |
इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ||
या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची |
तयेह विश्वानवसे यजत्राना सादय पायया चा मधूनि ||
या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद देव चित्रा |
तामस्मभ्यं परमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम ||

pra me vivikvānavidan manīṣāṃ dhenuṃ carantīṃ prayutāmaghopām |
sadyaścid yā duduhe bhūri dhāserindrastadaghniḥ panitāro asyāḥ ||
indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṃ duduhre |
viśve yadasyāṃ raṇayanta devāḥ pra vo.atra vasavaḥ sumnamaśyām ||
yā jāmayo vṛṣṇa ichanti śaktiṃ namasyantīrjānate gharbhamasmin |
achā putraṃ dhenavo vāvaśānā mahaścaranti bibhrataṃ vapūṃṣi ||
achā vivakmi rodasī sumeke ghrāvṇo yujāno adhvare manīṣā |
imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ ||
yā te jihvā madhumatī sumedhā aghne deveṣūcyata urūcī |
tayeha viśvānavase yajatrānā sādaya pāyayā cā madhūni ||
yā te aghne parvatasyeva dhārāsaścantī pīpayad deva citrā |
tāmasmabhyaṃ pramatiṃ jātavedo vaso rāsva sumatiṃ viśvajanyām ||


Next: Hymn 58