Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 56

न ता मिनन्ति मायिनो न धीरा वरता देवानां परथमा धरुवाणि |
न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः ||
षड भारानेको अचरन बिभर्त्य रतं वर्षिष्ठमुप गाव आगुः तिस्रो महीरुपरास्तस्थुरत्या गुहा दवे निहितेदर्श्येका ||
तरिपाजस्यो वर्षभो विश्वरूप उत तर्युधा पुरुध परजावान |
तर्यनीकः पत्यते माहिनावान स रेतोधा वर्षभः शश्वतीनाम ||
अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम |
आपश्चिदस्मा अरमन्त देवीः पर्थग वरजन्तीः परि षीमव्र्ञ्जन ||
तरी षधस्था सिन्धवस्त्रिः कवीनामुत तरिमाता विदथेषु सम्राट |
रतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः ||
तरिरा दिवः सवितर्वार्याणि दिवे-दिव आ सुव तरिर्नो अह्नः |
तरिधातु राय आ सुवा वसूनि भग तरातर्धिषणे सातये धाः ||
तरिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी |
आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय ||
तरिरुत्तमा दूणशा रोचनानि तरयो राजन्त्यसुरस्य वीराः |
रतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः ||

na tā minanti māyino na dhīrā vratā devānāṃ prathamā dhruvāṇi |
na rodasī adruhā vedyābhirna parvatā niname tasthivāṃsaḥ ||
ṣaḍ bhārāneko acaran bibharty ṛtaṃ varṣiṣṭhamupa ghāva āghuḥ tisro mahīruparāstasthuratyā ghuhā dve nihitedarśyekā ||
tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān |
tryanīkaḥ patyate māhināvān sa retodhā vṛṣabhaḥ śaśvatīnām ||
abhīka āsāṃ padavīrabodhyādityānāmahve cāru nāma |
āpaścidasmā aramanta devīḥ pṛthagh vrajantīḥ pari ṣīmavṛñjan ||
trī ṣadhasthā sindhavastriḥ kavīnāmuta trimātā vidatheṣu samrāṭ |
ṛtāvarīryoṣaṇāstisro apyāstrirā divo vidathe patyamānāḥ ||
trirā divaḥ savitarvāryāṇi dive-diva ā suva trirno ahnaḥ |
tridhātu rāya ā suvā vasūni bhagha trātardhiṣaṇe sātaye dhāḥ ||
trirā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī |
āpaścidasya rodasī cidurvī ratnaṃ bhikṣanta savituḥ savāya ||
triruttamā dūṇaśā rocanāni trayo rājantyasurasya vīrāḥ |
ṛtāvāna iṣirā dūḷabhāsastrirā divo vidathe santu devāḥ ||


Next: Hymn 57