Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 42

उप नः सुतमा गहि सोममिन्द्र गवाशिरम |
हरिभ्यां यस्ते अस्मयुः ||
तमिन्द्र मदमा गहि बर्हिष्ठां गरावभिः सुतम |
कुविन नवस्य तर्प्णवः ||
इन्द्रमित्था गिरो ममाछागुरिषिता इतः |
आव्र्ते सोमपीतये ||
इन्द्रं सोमस्य पीतये सतोमैरिह हवामहे |
उक्थेभिः कुविदागमत ||
इन्द्र सोमाः सुता इमे तान दधिष्व शतक्रतो |
जठरे वाजिनीवसो ||
विद्मा हि तवा धनंजयं वाजेषु दध्र्षं कवे |
अधा तेसुम्नमीमहे ||
इममिन्द्र गवाशिरं यवाशिरं च नः पिब |
आगत्या वर्षभिः सुतम ||
तुभ्येदिन्द्र सव ओक्ये सोमं चोदामि पीतये |
एष रारन्तु ते हर्दि ||
तवां सुतस्य पीतये परत्नमिन्द्र हवामहे |
कुशिकासो अवस्यवः ||

upa naḥ sutamā ghahi somamindra ghavāśiram |
haribhyāṃ yaste asmayuḥ ||
tamindra madamā ghahi barhiṣṭhāṃ ghrāvabhiḥ sutam |
kuvin nvasya tṛpṇavaḥ ||
indramitthā ghiro mamāchāghuriṣitā itaḥ |
āvṛte somapītaye ||
indraṃ somasya pītaye stomairiha havāmahe |
ukthebhiḥ kuvidāghamat ||
indra somāḥ sutā ime tān dadhiṣva śatakrato |
jaṭhare vājinīvaso ||
vidmā hi tvā dhanaṃjayaṃ vājeṣu dadhṛṣaṃ kave |
adhā tesumnamīmahe ||
imamindra ghavāśiraṃ yavāśiraṃ ca naḥ piba |
āghatyā vṛṣabhiḥ sutam ||
tubhyedindra sva okye somaṃ codāmi pītaye |
eṣa rārantu te hṛdi ||
tvāṃ sutasya pītaye pratnamindra havāmahe |
kuśikāso avasyavaḥ ||


Next: Hymn 43