Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 39

इन्द्रं मतिर्ह्र्द आ वच्यमानाछा पतिं सतोमतष्टा जिगाति |
या जाग्र्विर्विदथे शस्यमानेन्द्र यत ते जायते विद्धि तस्य ||
दिवश्चिदा पूर्व्या जायमाना वि जाग्र्विर्विदथे शस्यमाना |
भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजापित्र्या धीः ||
यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा हयस्थात |
वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ||
नकिरेषां निन्दिता मर्त्येषु ये अस्माकं पितरो गोषु योधाः |
इन्द्र एषां दरंहिता माहिनावानुद गोत्राणि सस्र्जे दंसनावान ||
सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन |
सत्यं तदिन्द्रो दसभिर्दशग्भिः सूर्यं विवेदतमसि कषियन्तम ||
इन्द्रो मधु सम्भ्र्तमुस्रियायां पद्वद विवेद शफवन नमेगोः |
गुहा हितं गुह्यं गूळ्हमप्सु हस्ते दधे दक्षिणे दक्षिणावान ||
जयोतिर्व्र्णीत तमसो विजानन्नारे सयाम दुरितादभीके |
इमा गिरः सोमपाः सोमव्र्द्ध जुषस्वेन्द्र पुरुतमस्य कारोः ||
जयोतिर्यज्ञाय रोदसी अनु षयादारे सयाम दुरितस्य भूरेः |
भूरि चिद धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत ||
शुनं हुवेम ... ||

indraṃ matirhṛda ā vacyamānāchā patiṃ stomataṣṭā jighāti |
yā jāghṛvirvidathe śasyamānendra yat te jāyate viddhi tasya ||
divaścidā pūrvyā jāyamānā vi jāghṛvirvidathe śasyamānā |
bhadrā vastrāṇyarjunā vasānā seyamasme sanajāpitryā dhīḥ ||
yamā cidatra yamasūrasūta jihvāyā aghraṃ patadā hyasthāt |
vapūṃṣi jātā mithunā sacete tamohanā tapuṣo budhna etā ||
nakireṣāṃ ninditā martyeṣu ye asmākaṃ pitaro ghoṣu yodhāḥ |
indra eṣāṃ dṛṃhitā māhināvānud ghotrāṇi sasṛje daṃsanāvān ||
sakhā ha yatra sakhibhirnavaghvairabhijñvā satvabhirghā anughman |
satyaṃ tadindro dasabhirdaśaghbhiḥ sūryaṃ vivedatamasi kṣiyantam ||
indro madhu sambhṛtamusriyāyāṃ padvad viveda śaphavan nameghoḥ |
ghuhā hitaṃ ghuhyaṃ ghūḷhamapsu haste dadhe dakṣiṇe dakṣiṇāvān ||
jyotirvṛṇīta tamaso vijānannāre syāma duritādabhīke |
imā ghiraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ ||
jyotiryajñāya rodasī anu ṣyādāre syāma duritasya bhūreḥ |
bhūri cid dhi tujato martyasya supārāso vasavo barhaṇāvat ||
śunaṃ huvema ... ||


Next: Hymn 40