Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 36

इमामू षु परभ्र्तिं सातये धाः शश्वचः छश्वदूतिभिर्यादमानः |
सुते-सुते वाव्र्धे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत ||
इन्द्राय सोमाः परदिवो विदाना रभुर्येभिर्व्र्षपर्वा विहायाः |
परयम्यमानान परति षू गर्भायेन्द्र पिब वर्षधूतस्य वर्ष्णः ||
पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः परथमा उतेमे |
यथापिबः पूर्व्यानिन्द्र सोमानेवा पाहि पन्यो अद्या नवीयान ||
महानमत्रो वर्जने विरप्श्युग्रं शवः पत्यते धर्ष्ण्वोजः |
नाह विव्याच पर्थिवी चनैनं यत सोमासो हर्यश्वममन्दन ||
महानुग्रो वाव्र्धे वीर्याय समाचक्रे वर्षभः काव्येन |
इन्द्रो भगो वाजदा अस्य गावः पर जायन्ते दक्षिणा अस्य पूर्वीः ||
पर यत सिन्धवः परसवं यथायन्नापः समुद्रं रथ्येव जग्मुः |
अतश्चिदिन्द्रः सदसो वरीयान यदीं सोमः पर्णति दुग्धो अंशुः ||
समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः |
अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः ||
हरदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि |
अन्ना यदिन्द्रः परथमा वयाश वर्त्रं जघन्वानव्र्णीत सोमम ||
आ तू भर माकिरेतत परि षठाद विद्मा हि तवा वसुपतिं वसूनाम |
इन्द्र यत ते माहिनं दत्रमस्त्यस्मभ्यं तद धर्यश्व पर यन्धि ||
अस्मे पर यन्धि मघवन्न्र्जीषिन्निन्द्र रायो विश्ववारस्य भूरेः |
अस्मे शतं शरदो जीवसे धा अस्मे वीरान छश्वत इन्द्र शिप्रिन ||
शुनं हुवेम ... ||

imāmū ṣu prabhṛtiṃ sātaye dhāḥ śaśvacḥ chaśvadūtibhiryādamānaḥ |
sute-sute vāvṛdhe vardhanebhiryaḥ karmabhirmahadbhiḥ suśruto bhūt ||
indrāya somāḥ pradivo vidānā ṛbhuryebhirvṛṣaparvā vihāyāḥ |
prayamyamānān prati ṣū ghṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ ||
pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme |
yathāpibaḥ pūrvyānindra somānevā pāhi panyo adyā navīyān ||
mahānamatro vṛjane virapśyughraṃ śavaḥ patyate dhṛṣṇvojaḥ |
nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvamamandan ||
mahānughro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena |
indro bhagho vājadā asya ghāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ ||
pra yat sindhavaḥ prasavaṃ yathāyannāpaḥ samudraṃ rathyeva jaghmuḥ |
ataścidindraḥ sadaso varīyān yadīṃ somaḥ pṛṇati dughdho aṃśuḥ ||
samudreṇa sindhavo yādamānā indrāya somaṃ suṣutaṃ bharantaḥ |
aṃśuṃ duhanti hastino bharitrairmadhvaḥ punanti dhārayā pavitraiḥ ||
hradā iva kukṣayaḥ somadhānāḥ samī vivyāca savanā purūṇi |
annā yadindraḥ prathamā vyāśa vṛtraṃ jaghanvānavṛṇīta somam ||
ā tū bhara mākiretat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām |
indra yat te māhinaṃ datramastyasmabhyaṃ tad dharyaśva pra yandhi ||
asme pra yandhi maghavannṛjīṣinnindra rāyo viśvavārasya bhūreḥ |
asme śataṃ śarado jīvase dhā asme vīrān chaśvata indra śiprin ||
śunaṃ huvema ... ||


Next: Hymn 37