Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 12

इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम |
अस्य पातं धियेषिता ||
इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः |
अया पातमिमं सुतम ||
इन्द्रमग्निं कविछदा यज्ञस्य जूत्या वर्णे |
ता सोमस्येह तर्म्पताम ||
तोशा वर्त्रहणा हुवे सजित्वानापराजिता |
इन्द्राग्नी वाजसातमा ||
पर वामर्चन्त्युक्थिनो नीथाविदो जरितारः |
इन्द्राग्नी इष आ वर्णे ||
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम |
साकमेकेन कर्मणा ||
इन्द्राग्नी अपसस पर्युप पर यन्ति धीतयः |
रतस्य पथ्या अनु ||
इन्द्राग्नी तविषाणि वां सधस्थानि परयांसि च |
युवोरप्तूर्यं हितम ||
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः |
तद वांचेति पर वीर्यम ||

indrāghnī ā ghataṃ sutaṃ ghīrbhirnabho vareṇyam |
asya pātaṃ dhiyeṣitā ||
indrāghnī jarituḥ sacā yajño jighāti cetanaḥ |
ayā pātamimaṃ sutam ||
indramaghniṃ kavichadā yajñasya jūtyā vṛṇe |
tā somasyeha tṛmpatām ||
tośā vṛtrahaṇā huve sajitvānāparājitā |
indrāghnī vājasātamā ||
pra vāmarcantyukthino nīthāvido jaritāraḥ |
indrāghnī iṣa ā vṛṇe ||
indrāghnī navatiṃ puro dāsapatnīradhūnutam |
sākamekena karmaṇā ||
indrāghnī apasas paryupa pra yanti dhītayaḥ |
ṛtasya pathyā anu ||
indrāghnī taviṣāṇi vāṃ sadhasthāni prayāṃsi ca |
yuvoraptūryaṃ hitam ||
indrāghnī rocanā divaḥ pari vājeṣu bhūṣathaḥ |
tad vāṃceti pra vīryam ||


Next: Hymn 13