Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 7

पर य आरुः शितिप्र्ष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः |
परिक्षिता पितरा सं चरेते पर सर्स्राते दीर्घमायुः परयक्षे ||
दिवक्षसो धेनवो वर्ष्णो अश्वा देवीरा तस्थौ मधुमद वहन्तीः |
रतस्य तवा सदसि कषेमयन्तं पर्येका चरति वर्तनिं गौः ||
आ सीमरोहत सुयमा भवन्तीः पतिश्चिकित्वान रयिविद रयीणाम |
पर नीलप्र्ष्ठो अतसस्य धासेस्ता अवासयत पुरुधप्रतीकः ||
महि तवाष्ट्रमूर्जयन्तीरजुर्यं सतभूयमानं वहतो वहन्ति |
वयङगेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश ||
जानन्ति वर्ष्णो अरुषस्य शेवमुत बरध्नस्य शासने रणन्ति |
दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ||
उतो पित्र्भ्यां परविदानु घोषं महो महद्भ्यामनयन्त शूषम |
उक्षा ह यत्र परि धानमक्तोरनु सवं धाम जरितुर्ववक्ष ||
अध्वर्युभिः पञ्चभिः सप्त विप्राः परियं रक्षन्ते निहितं पदं वेः |
पराञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि वरता गुः ||
दैव्या होतारा परथमा ... ||
वर्षायन्ते महे अत्याय पूर्वीर्व्र्ष्णे चित्राय रश्मयः सुयामाः |
देव होतर्मन्द्रतरश्चिकित्वान महो देवान रोदसी एह वक्षि ||
पर्क्षप्रयजो दरविणः सुवाचः सुकेतव उषसो रेवदूषुः |
उतो चिदग्ने महिना पर्थिव्याः कर्तं चिदेनः सं महे दशस्य ||
इळामग्ने ... ||

pra ya āruḥ śitipṛṣṭhasya dhāserā mātarā viviśuḥ sapta vāṇīḥ |
parikṣitā pitarā saṃ carete pra sarsrāte dīrghamāyuḥ prayakṣe ||
divakṣaso dhenavo vṛṣṇo aśvā devīrā tasthau madhumad vahantīḥ |
ṛtasya tvā sadasi kṣemayantaṃ paryekā carati vartaniṃ ghauḥ ||
ā sīmarohat suyamā bhavantīḥ patiścikitvān rayivid rayīṇām |
pra nīlapṛṣṭho atasasya dhāsestā avāsayat purudhapratīkaḥ ||
mahi tvāṣṭramūrjayantīrajuryaṃ stabhūyamānaṃ vahato vahanti |
vyaṅghebhirdidyutānaḥ sadhastha ekāmiva rodasī ā viveśa ||
jānanti vṛṣṇo aruṣasya śevamuta bradhnasya śāsane raṇanti |
divorucaḥ suruco rocamānā iḷā yeṣāṃ ghaṇyā māhinā ghīḥ ||
uto pitṛbhyāṃ pravidānu ghoṣaṃ maho mahadbhyāmanayanta śūṣam |
ukṣā ha yatra pari dhānamaktoranu svaṃ dhāma jariturvavakṣa ||
adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṃ rakṣante nihitaṃ padaṃ veḥ |
prāñco madantyukṣaṇo ajuryā devā devānāmanu hi vratā ghuḥ ||
daivyā hotārā prathamā ... ||
vṛṣāyante mahe atyāya pūrvīrvṛṣṇe citrāya raśmayaḥ suyāmāḥ |
deva hotarmandrataraścikitvān maho devān rodasī eha vakṣi ||
pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revadūṣuḥ |
uto cidaghne mahinā pṛthivyāḥ kṛtaṃ cidenaḥ saṃ mahe daśasya ||
iḷāmaghne ... ||


Next: Hymn 8