Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 1

सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै |
देवानछा दीद्यद युञ्जे अद्रिं शमाये अग्ने तन्वंजुषस्व ||
पराञ्चं यज्ञं चक्र्म वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन |
दिवः शशासुर्विदथा कवीनां गर्त्साय चित तवसे गातुमीषुः ||
मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पर्थिव्याः |
अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि सवसॄणाम ||
अवर्धयन सुभगं सप्त यह्वीः शवेतं जज्ञानमरुषम्महित्वा |
शिशुं न जातमभ्यारुरश्वा देवासो अग्निंजनिमन वपुष्यन ||
शुक्रेभिरङगै रज आततन्वान करतुं पुनानः कविभिः पवित्रैः |
शोचिर्वसानः पर्यायुरपां शरियो मिमीते बर्हतीरनूनाः ||
वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः |
सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ||
सतीर्णा अस्य संहतो विश्वरूपा घर्तस्य योनौ सरवथे मधूनाम |
अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ||
बभ्राणः सूनो सहसो वयद्यौद दाधानः शुक्रा रभसा वपूंषि |
शचोतन्ति धारा मधुनो घर्तस्य वर्षा यत्र वाव्र्धे काव्येन ||
पितुश्चिदूधर्जनुषा विवेद वयस्य धारा अस्र्जद वि धेनाः |
गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्नगुहा बभूव ||
पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत पीप्यानाः |
वर्ष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्येनि पाहि ||
उरौ महाननिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः |
रतस्य योनावशयद दमूना जामीनामग्निरपसिस्वसॄणाम ||
अक्रो न बभ्रिः समिथे महीनां दिद्र्क्षेयः सूनवे भार्जीकः |
उदुस्रिया जनिता यो जजानापां गर्भो नर्तमो यह्वो अग्निः ||
अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम |
देवासश्चिन मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन ||
बर्हन्त इद भानवो भार्जीकमग्निं सचन्त विद्युतो न शुक्राः |
गुहेव वर्द्धं सदसि सवे अन्तरपार ऊर्वे अम्र्तन्दुहानाः ||
ईळे च तवा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः |
देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः ||
उपक्षेतारस्तव सुप्रणीते.अग्ने विश्वानि धन्या दधानाः |
सुरेतसा शरवसा तुञ्जमाना अभि षयाम पर्तनायून्रदेवान ||
आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान |
परति मर्तानवासयो दमूना अनु देवान रथिरो यासिसाधन ||
नि दुरोणे अम्र्तो मर्त्यानां राजा ससाद विदथानि साधन |
घर्तप्रतीक उर्विया वयद्यौदग्निर्विश्वानि काव्यानि विद्वान ||
आ नो गहि सख्येभिः शिवेभिर्महान महीभिरूतिभिः सरण्यन |
अस्मे रयिं बहुलं सन्तरुत्रं सुवाचं भागं यशसं कर्धी नः ||
एता ते अग्ने जनिमा सनानि पर पूर्व्याय नूतनानि वोचम |
महान्ति वर्ष्णे सवना कर्तेमा जन्मञ-जन्मन निहितो जातवेदाः ||
जन्मञ-जन्मन निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः |
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम ||
इमं यज्ञं सहसावन तवं नो देवत्रा धेहि सुक्रतो रराणः |
पर यंसि होतर्ब्र्हतीरिषो नो.अग्ने महि दरविनमा यजस्व ||
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानायसाध |
सयान नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भुत्वस्मे ||

somasya mā tavasaṃ vakṣyaghne vahniṃ cakartha vidathe yajadhyai |
devānachā dīdyad yuñje adriṃ śamāye aghne tanvaṃjuṣasva ||
prāñcaṃ yajñaṃ cakṛma vardhatāṃ ghīḥ samidbhiraghniṃ namasā duvasyan |
divaḥ śaśāsurvidathā kavīnāṃ ghṛtsāya cit tavase ghātumīṣuḥ ||
mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhurjanuṣā pṛthivyāḥ |
avindannu darśatamapsvantardevāso aghnimapasi svasṝṇām ||
avardhayan subhaghaṃ sapta yahvīḥ śvetaṃ jajñānamaruṣammahitvā |
śiśuṃ na jātamabhyāruraśvā devāso aghniṃjaniman vapuṣyan ||
śukrebhiraṅghai raja ātatanvān kratuṃ punānaḥ kavibhiḥ pavitraiḥ |
śocirvasānaḥ paryāyurapāṃ śriyo mimīte bṛhatīranūnāḥ ||
vavrājā sīmanadatīradabdhā divo yahvīravasānā anaghnāḥ |
sanā atra yuvatayaḥ sayonīrekaṃ gharbhaṃ dadhire sapta vāṇīḥ ||
stīrṇā asya saṃhato viśvarūpā ghṛtasya yonau sravathe madhūnām |
asthuratra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī ||
babhrāṇaḥ sūno sahaso vyadyaud dādhānaḥ śukrā rabhasā vapūṃṣi |
ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena ||
pituścidūdharjanuṣā viveda vyasya dhārā asṛjad vi dhenāḥ |
ghuhā carantaṃ sakhibhiḥ śivebhirdivo yahvībhirnaghuhā babhūva ||
pituśca gharbhaṃ janituśca babhre pūrvīreko adhayat pīpyānāḥ |
vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣyeni pāhi ||
urau mahānanibādhe vavardhāpo aghniṃ yaśasaḥ saṃ hi pūrvīḥ |
ṛtasya yonāvaśayad damūnā jāmīnāmaghnirapasisvasṝṇām ||
akro na babhriḥ samithe mahīnāṃ didṛkṣeyaḥ sūnave bhāṛjīkaḥ |
udusriyā janitā yo jajānāpāṃ gharbho nṛtamo yahvo aghniḥ ||
apāṃ gharbhaṃ darśatamoṣadhīnāṃ vanā jajāna subhaghā virūpam |
devāsaścin manasā saṃ hi jaghmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan ||
bṛhanta id bhānavo bhāṛjīkamaghniṃ sacanta vidyuto na śukrāḥ |
ghuheva vṛddhaṃ sadasi sve antarapāra ūrve amṛtanduhānāḥ ||
īḷe ca tvā yajamāno havirbhirīḷe sakhitvaṃ sumatiṃ nikāmaḥ |
devairavo mimīhi saṃ jaritre rakṣā ca no damyebhiranīkaiḥ ||
upakṣetārastava supraṇīte.aghne viśvāni dhanyā dadhānāḥ |
suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūnradevān ||
ā devānāmabhavaḥ keturaghne mandro viśvāni kāvyāni vidvān |
prati martānavāsayo damūnā anu devān rathiro yāsisādhan ||
ni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan |
ghṛtapratīka urviyā vyadyaudaghnirviśvāni kāvyāni vidvān ||
ā no ghahi sakhyebhiḥ śivebhirmahān mahībhirūtibhiḥ saraṇyan |
asme rayiṃ bahulaṃ santarutraṃ suvācaṃ bhāghaṃ yaśasaṃ kṛdhī naḥ ||
etā te aghne janimā sanāni pra pūrvyāya nūtanāni vocam |
mahānti vṛṣṇe savanā kṛtemā janmañ-janman nihito jātavedāḥ ||
janmañ-janman nihito jātavedā viśvāmitrebhiridhyate ajasraḥ |
tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma ||
imaṃ yajñaṃ sahasāvan tvaṃ no devatrā dhehi sukrato rarāṇaḥ |
pra yaṃsi hotarbṛhatīriṣo no.aghne mahi dravinamā yajasva ||
iḷāmaghne purudaṃsaṃ saniṃ ghoḥ śaśvattamaṃ havamānāyasādha |
syān naḥ sūnustanayo vijāvāghne sā te sumatirbhutvasme ||


Next: Hymn 2