Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 35

उपेमस्र्क्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे |
अपां नपादाशुहेमा कुवित स सुपेशसस करति जोषिषद धि ||
इमं सवस्मै हर्द आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत |
अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान ||
समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पर्णन्ति |
तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः ||
तमस्मेरा युवतयो युवानं मर्म्र्ज्यमानाः परि यन्त्यापः |
स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घर्तनिर्णिगप्सु ||
अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम |
कर्ता इवोप हि परसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम ||
अश्वस्यात्र जनिमास्य च सवर्द्रुहो रिषः सम्प्र्चः पाहिसूरीन |
आमासु पूर्षु परो अप्रम्र्ष्यं नारातयो वि नशन नान्र्तानि ||
सव आ दमे सुदुघा यस्य धेनुः सवधां पीपाय सुभ्वन्नमत्ति |
सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति ||
यो अप्स्वा सुचिना दैव्येन रतावाजस्र उर्विया विभाति |
वया इदन्या भुवनान्यस्य पर जायन्ते वीरुधश्च परजाभिः ||
अपां नपादा हयस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः |
तस्य जयेष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः ||
हिरण्यरूपः स हिरण्यसन्द्र्गपां नपात सेदु हिरण्यवर्णः |
हिरण्ययात परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै ||
तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम |
यमिन्धते युवतयः समित्था हिरण्यवर्णं घर्तमन्नमस्य ||
अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः |
सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैःपरि वन्द रग्भिः ||
स ईं वर्षाजनयत तासु गर्भं स ईं सिशुर्धयति तं रिहन्ति |
सो अपां नपादनभिम्लातवर्णो.अन्यस्येवेह तन्वा विवेष ||
अस्मिन पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसाम |
आपो नप्त्रे घर्तमन्नं वहन्तीः सवयमत्कैः परि दीयन्ति यह्वीः ||
अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुव्र्क्तिम |
विश्वं तद ... ||

upemasṛkṣi vājayurvacasyāṃ cano dadhīta nādyo ghiro me |
apāṃ napādāśuhemā kuvit sa supeśasas karati joṣiṣad dhi ||
imaṃ svasmai hṛda ā sutaṣṭaṃ mantraṃ vocema kuvidasya vedat |
apāṃ napādasuryasya mahnā viśvānyaryo bhuvanā jajāna ||
samanyā yantyupa yantyanyāḥ samānamūrvaṃ nadyaḥ pṛṇanti |
tamū śuciṃ śucayo dīdivāṃsamapāṃ napātaṃ pari tasthurāpaḥ ||
tamasmerā yuvatayo yuvānaṃ marmṛjyamānāḥ pari yantyāpaḥ |
sa śukrebhiḥ śikvabhī revadasme dīdāyānidhmo ghṛtanirṇighapsu ||
asmai tisro avyathyāya nārīrdevāya devīrdidhiṣantyannam |
kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām ||
aśvasyātra janimāsya ca svardruho riṣaḥ sampṛcaḥ pāhisūrīn |
āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni ||
sva ā dame sudughā yasya dhenuḥ svadhāṃ pīpāya subhvannamatti |
so apāṃ napādūrjayannapsvantarvasudeyāya vidhate vi bhāti ||
yo apsvā sucinā daivyena ṛtāvājasra urviyā vibhāti |
vayā idanyā bhuvanānyasya pra jāyante vīrudhaśca prajābhiḥ ||
apāṃ napādā hyasthādupasthaṃ jihmānāmūrdhvo vidyutaṃ vasānaḥ |
tasya jyeṣṭhaṃ mahimānaṃ vahantīrhiraṇyavarṇāḥ pari yanti yahvīḥ ||
hiraṇyarūpaḥ sa hiraṇyasandṛghapāṃ napāt sedu hiraṇyavarṇaḥ |
hiraṇyayāt pari yonerniṣadyā hiraṇyadā dadatyannamasmai ||
tadasyānīkamuta cāru nāmāpīcyaṃ vardhate napturapām |
yamindhate yuvatayaḥ samitthā hiraṇyavarṇaṃ ghṛtamannamasya ||
asmai bahūnāmavamāya sakhye yajñairvidhema namasā havirbhiḥ |
saṃ sānu mārjmi didhiṣāmi bilmairdadhāmyannaiḥpari vanda ṛghbhiḥ ||
sa īṃ vṛṣājanayat tāsu gharbhaṃ sa īṃ siśurdhayati taṃ rihanti |
so apāṃ napādanabhimlātavarṇo.anyasyeveha tanvā viveṣa ||
asmin pade parame tasthivāṃsamadhvasmabhirviśvahā dīdivāṃsām |
āpo naptre ghṛtamannaṃ vahantīḥ svayamatkaiḥ pari dīyanti yahvīḥ ||
ayāṃsamaghne sukṣitiṃ janāyāyāṃsamu maghavadbhyaḥ suvṛktim |
viśvaṃ tad ... ||


Next: Hymn 36