Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 32

अस्य मे दयावाप्र्थिवी रतायतो भूतमवित्री वचसः सिषासतः |
ययोरायः परतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे ||
मा नो गुह्या रिप आयोरहन दभन मा न आभ्यो रीरधो दुछुनाभ्यः |
मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत तवेमहे ||
अहेळता मनसा शरुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम |
पद्याभिराशुं वचसा च वाजिनं तवां हिनोमि पुरुहूत विश्वहा ||
राकामहं सुहवां सुष्टुती हुवे शर्णोतु नः सुभगा बोधतु तमना |
सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं सतदायमुक्थ्यम ||
यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि |
ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ||
सिनीवालि पर्थुष्टुके या देवानामसि सवसा |
जुषस्व हव्यमाहुतं परजां देवि दिदिड्ढि नः ||
या सुबाहुः सवङगुरिः सुषूमा बहुसूवरी |
तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ||
या गुङगूर्या सिनीवाली या राका या सरस्वती |
इन्द्राणीमह्व ऊतये वरुणानीं सवस्तये ||

asya me dyāvāpṛthivī ṛtāyato bhūtamavitrī vacasaḥ siṣāsataḥ |
yayorāyaḥ prataraṃ te idaṃ pura upastute vasūyurvāṃ maho dadhe ||
mā no ghuhyā ripa āyorahan dabhan mā na ābhyo rīradho duchunābhyaḥ |
mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe ||
aheḷatā manasā śruṣṭimā vaha duhānāṃ dhenuṃ pipyuṣīmasaścatam |
padyābhirāśuṃ vacasā ca vājinaṃ tvāṃ hinomi puruhūta viśvahā ||
rākāmahaṃ suhavāṃ suṣṭutī huve śṛṇotu naḥ subhaghā bodhatu tmanā |
sīvyatvapaḥ sūcyāchidyamānayā dadātu vīraṃ satadāyamukthyam ||
yāste rāke sumatayaḥ supeśaso yābhirdadāsi dāśuṣe vasūni |
tābhirno adya sumanā upāghahi sahasrapoṣaṃ subhaghe rarāṇā ||
sinīvāli pṛthuṣṭuke yā devānāmasi svasā |
juṣasva havyamāhutaṃ prajāṃ devi didiḍḍhi naḥ ||
yā subāhuḥ svaṅghuriḥ suṣūmā bahusūvarī |
tasyai viśpatnyai haviḥ sinīvālyai juhotana ||
yā ghuṅghūryā sinīvālī yā rākā yā sarasvatī |
indrāṇīmahva ūtaye varuṇānīṃ svastaye ||


Next: Hymn 33