Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 27

इमा गिर आदित्येभ्यो घर्तस्नूः सनाद राजभ्यो जुह्वा जुहोमि |
शर्णोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ||
इमं सतोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त |
आदित्यासः शुचयो धारपूता अव्र्जिना अनवद्या अरिष्टाः ||
त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः |
अन्तः पश्यन्ति वर्जिनोत साधु सर्वं राजभ्यः परमा चिदन्ति ||
धारयन्त आदित्यासो जगत सथा देवा विश्वस्य भुवनस्य गोपाः |
दीर्घाधियो रक्षमाणा असुर्यं रतावानश्चयमाना रणानि ||
विद्यामादित्या अवसो वो अस्य यदर्यमन भय आ चिन मयोभु |
युष्माकं मित्रावरुणा परणीतौ परि शवभ्रेव दुरितानिव्र्ज्याम ||
सुगो हि वो अर्यमन मित्र पन्था अन्र्क्षरो वरुण साधुरस्ति |
तेनादित्या अधि वोचता नो यछता नो दुष्परिहन्तु शर्म ||
पिपर्तु नो अदिती राजपुत्राति दवेषांस्यर्यमा सुगेभिः |
बर्हन मित्रस्य वरुणस्य शर्मोप सयाम पुरुवीरा अरिष्टाः ||
तिस्रो भूमीर्धारयन तरीन्रुत दयून तरीणि वरता विदथे अन्तरेषाम |
रतेनादित्या महि वो महित्वं तदर्यमन वरुण मित्र चारु ||
तरी रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः |
अस्वप्नजो अनिमिषा अदब्धा उरुशंसा रजवे मर्त्याय ||
तवं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः |
शतं नो रास्व शरदो विचक्षे.अच्यामायूंषि सुधितानि पूर्वा ||
न दक्षिणा वि चिकिते न सव्या न पराचीनमादित्या नोतपश्चा |
पाक्या चिद वसवो धीर्या चिद युष्मानीतो अभयंज्योतिरश्याम ||
यो राजभ्य रतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्चनित्याः |
स रेवान याति परथमो रथेन वसुदावा विदथेषु परशस्तः ||
शुचिरपः सूयवसा अदब्ध उप कषेति वर्द्धवयाः सुवीरः |
नकिष टं घनन्त्यन्तितो न दूराद य आदित्यानां भवति परणीतौ ||
अदिते मित्र वरुणोत मर्ळ यद वो वयं चक्र्मा कच्चिदागः |
उर्वश्यामभयं जयोतिरिन्द्र मा नो दीर्घा अभि नशन तमिस्राः ||
उभे अस्मै पीपयतः समीची दिवो वर्ष्टिं सुभगो नाम पुष्यन |
उभा कषयावाजयन याति पर्त्सूभावर्धौ भवतः साधू अस्मै ||
या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विच्र्त्ताः |
अश्वीव तानति येषं रथेनारिष्टा उरावा शर्मन सयाम ||
माहं मघोनो वरुण परियस्य भूरिदाव्न आ विदं शूनमापेः |
मा रायो राजन सुयमादव सथां बर्हद वदेम ... ||

imā ghira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi |
śṛṇotu mitro aryamā bhagho nastuvijāto varuṇo dakṣo aṃśaḥ ||
imaṃ stomaṃ sakratavo me adya mitro aryamā varuṇo juṣanta |
ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ ||
ta ādityāsa uravo ghabhīrā adabdhāso dipsanto bhūryakṣāḥ |
antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cidanti ||
dhārayanta ādityāso jaghat sthā devā viśvasya bhuvanasya ghopāḥ |
dīrghādhiyo rakṣamāṇā asuryaṃ ṛtāvānaścayamānā ṛṇāni ||
vidyāmādityā avaso vo asya yadaryaman bhaya ā cin mayobhu |
yuṣmākaṃ mitrāvaruṇā praṇītau pari śvabhreva duritānivṛjyām ||
sugho hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhurasti |
tenādityā adhi vocatā no yachatā no duṣparihantu śarma ||
pipartu no aditī rājaputrāti dveṣāṃsyaryamā sughebhiḥ |
bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ ||
tisro bhūmīrdhārayan trīnruta dyūn trīṇi vratā vidathe antareṣām |
ṛtenādityā mahi vo mahitvaṃ tadaryaman varuṇa mitra cāru ||
trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ |
asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya ||
tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ |
śataṃ no rāsva śarado vicakṣe.acyāmāyūṃṣi sudhitāni pūrvā ||
na dakṣiṇā vi cikite na savyā na prācīnamādityā notapaścā |
pākyā cid vasavo dhīryā cid yuṣmānīto abhayaṃjyotiraśyām ||
yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaścanityāḥ |
sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ ||
śucirapaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ |
nakiṣ ṭaṃ ghnantyantito na dūrād ya ādityānāṃ bhavati praṇītau ||
adite mitra varuṇota mṛḷa yad vo vayaṃ cakṛmā kaccidāghaḥ |
urvaśyāmabhayaṃ jyotirindra mā no dīrghā abhi naśan tamisrāḥ ||
ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhagho nāma puṣyan |
ubhā kṣayāvājayan yāti pṛtsūbhāvardhau bhavataḥ sādhū asmai ||
yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ |
aśvīva tānati yeṣaṃ rathenāriṣṭā urāvā śarman syāma ||
māhaṃ maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnamāpeḥ |
mā rāyo rājan suyamādava sthāṃ bṛhad vadema ... ||


Next: Hymn 28