Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 25

इन्धानो अग्निं वनवद वनुष्यतः कर्तब्रह्मा शूशुवद रातहव्य इत ||
जातेन जातमति स पर सर्स्र्ते यं-यं युजंक्र्णुते बरह्मणस पतिः ||
वीरेभिर्वीरान वनवद वनुष्यतो गोभी रयिं पप्रथद बोधति तमना |
तोकं च तस्य तनयं च वर्धते यं-यं ... ||
सिन्धुर्न कषोदः शिमीवान रघायतो वर्षेव वध्रीन्रभि वष्ट्योजसा |
अग्नेरिव परसितिर्नाह वर्तवे यं-यं .. ||
तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः परथमो गोषुगछति |
अनिभ्र्ष्टतविषिर्हन्त्योजसा यं-यं ... ||
तस्मा इद विश्वे धुनयन्त सिन्धवो.अछिद्रा शर्म दधिरे पुरूणि |
देवानां सुम्ने सुभगः स एधते यं-यं ... ||

indhāno aghniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it ||
jātena jātamati sa pra sarsṛte yaṃ-yaṃ yujaṃkṛṇute brahmaṇas patiḥ ||
vīrebhirvīrān vanavad vanuṣyato ghobhī rayiṃ paprathad bodhati tmanā |
tokaṃ ca tasya tanayaṃ ca vardhate yaṃ-yaṃ ... ||
sindhurna kṣodaḥ śimīvān ṛghāyato vṛṣeva vadhrīnrabhi vaṣṭyojasā |
aghneriva prasitirnāha vartave yaṃ-yaṃ .. ||
tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo ghoṣughachati |
anibhṛṣṭataviṣirhantyojasā yaṃ-yaṃ ... ||
tasmā id viśve dhunayanta sindhavo.achidrā śarma dadhire purūṇi |
devānāṃ sumne subhaghaḥ sa edhate yaṃ-yaṃ ... ||


Next: Hymn 26