Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 10

जोहूत्रो अग्निः परथमः पितेवेळस पदे मनुषा यत समिद्धः |
शरियं वसानो अम्र्तो विचेता मर्म्र्जेन्यः शरवस्यःस वाजी ||
शरूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरम्र्तो विचेताः |
शयावा रथं वहतो रोहिता वोतारुषाह चक्रे विभ्र्त्रः ||
उत्तानायामजनयन सुषूतं भुवदग्निः पुरुपेशासु गर्भः |
शिरिणायां चिदक्तुना महोभिरपरीव्र्तो वसति परचेताः ||
जिघर्म्यग्निं हविषा घर्तेन परतिक्षियन्तं भुवनानि विश्वा |
पर्थुं तिरश्चा वयसा बर्हन्तं वयचिष्ठमन्नै रभसं दर्शानम ||
आ विश्वतः परत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत |
मर्यश्रीः सप्र्हयद्वर्णो अग्निर्नाभिम्र्शे तन्वा जर्भुराणः ||
जञेया भागं सहसानो वरेण तवादूतासो मनुवद वदेम |
अनूनमग्निं जुह्वा वचस्या मधुप्र्चं धनसाजोहवीमि ||

johūtro aghniḥ prathamaḥ piteveḷas pade manuṣā yat samiddhaḥ |
śriyaṃ vasāno amṛto vicetā marmṛjenyaḥ śravasyaḥsa vājī ||
śrūyā aghniścitrabhānurhavaṃ me viśvābhirghīrbhiramṛto vicetāḥ |
śyāvā rathaṃ vahato rohitā votāruṣāha cakre vibhṛtraḥ ||
uttānāyāmajanayan suṣūtaṃ bhuvadaghniḥ purupeśāsu gharbhaḥ |
śiriṇāyāṃ cidaktunā mahobhiraparīvṛto vasati pracetāḥ ||
jigharmyaghniṃ haviṣā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā |
pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭhamannai rabhasaṃ dṛśānam ||
ā viśvataḥ pratyañcaṃ jigharmyarakṣasā manasā tajjuṣeta |
maryaśrīḥ spṛhayadvarṇo aghnirnābhimṛśe tanvā jarbhurāṇaḥ ||
jñeyā bhāghaṃ sahasāno vareṇa tvādūtāso manuvad vadema |
anūnamaghniṃ juhvā vacasyā madhupṛcaṃ dhanasājohavīmi ||


Next: Hymn 11