Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 9

नि होता होत्र्षदने विदानस्त्वेषो दीदिवानसदत सुदक्षः |
अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ||
तवं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वर्षभ परणेता |
अग्ने तोकस्य नस्तने तनूनामप्रयुछन दीद्यद बोधि गोपाः ||
विधेम ते परमे जन्मन्नग्ने विधेम सतोमैरवरे सधस्थे |
यस्माद योनेरुदारिथा यजे तं पर तवे हवींषि जुहुरेसमिद्धे ||
अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गर्णीहि राधः |
तवं हयसि रयिपती रयीणां तवं शुक्रस्य वचसो मनोता ||
उभयं ते न कषीयते वसव्यं दिवे-दिवे जायमानस्य दस्म |
कर्धि कषुमन्तं जरितारमग्ने कर्धि पतिं सवपत्यस्य रायः ||
सैनानीकेन सुविदत्रो अस्मे यष्टा देवानायजिष्ठः सवस्ति |
अदब्धो गोपा उत नः परस्पा अग्ने दयुमदुत रेवद दिदीहि ||

ni hotā hotṛṣadane vidānastveṣo dīdivānasadat sudakṣaḥ |
adabdhavratapramatirvasiṣṭhaḥ sahasrambharaḥ śucijihvo aghniḥ ||
tvaṃ dūtastvamu naḥ paraspāstvaṃ vasya ā vṛṣabha praṇetā |
aghne tokasya nastane tanūnāmaprayuchan dīdyad bodhi ghopāḥ ||
vidhema te parame janmannaghne vidhema stomairavare sadhasthe |
yasmād yonerudārithā yaje taṃ pra tve havīṃṣi juhuresamiddhe ||
aghne yajasva haviṣā yajīyāñchruṣṭī deṣṇamabhi ghṛṇīhi rādhaḥ |
tvaṃ hyasi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā ||
ubhayaṃ te na kṣīyate vasavyaṃ dive-dive jāyamānasya dasma |
kṛdhi kṣumantaṃ jaritāramaghne kṛdhi patiṃ svapatyasya rāyaḥ ||
sainānīkena suvidatro asme yaṣṭā devānāyajiṣṭhaḥ svasti |
adabdho ghopā uta naḥ paraspā aghne dyumaduta revad didīhi ||


Next: Hymn 10