Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 178

यद ध सया त इन्द्र शरुष्टिरस्ति यया बभूथ जरित्र्भ्य ऊती |
मा नः कामं महयन्तमा धग विश्वा ते अश्याम्पर्याप आयोः ||
न घा राजेन्द्र आ दभन नो या नु सवसारा कर्णवन्त योनौ |
आपश्चिदस्मै सुतुका अवेषन गमन न इन्द्रः सख्या वयश्च ||
जेता नर्भिरिन्द्रः पर्त्सु शूरः शरोता हवं नाधमानस्य कारोः |
परभर्ता रथं दाशुष उपक उद्यन्त गिरो यदि च तमना भूत ||
एवा नर्भिरिन्द्रः सुश्रवस्या परखादः पर्क्षो अभि मित्रिणो भूत |
समर्य इष सतवते विवाचि सत्राकरो यजमानस्यशंसः ||
तवया वयं मघवन्निन्द्र शत्रुनभि षयम महतो मन्यमनान |
तवं तराता तवमु नो वर्धे भुर्वि... ||

yad dha syā ta indra śruṣṭirasti yayā babhūtha jaritṛbhya ūtī |
mā naḥ kāmaṃ mahayantamā dhagh viśvā te aśyāmparyāpa āyoḥ ||
na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau |
āpaścidasmai sutukā aveṣan ghaman na indraḥ sakhyā vayaśca ||
jetā nṛbhirindraḥ pṛtsu śūraḥ śrotā havaṃ nādhamānasya kāroḥ |
prabhartā rathaṃ dāśuṣa upaka udyanta ghiro yadi ca tmanā bhūt ||
evā nṛbhirindraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt |
samarya iṣa stavate vivāci satrākaro yajamānasyaśaṃsaḥ ||
tvayā vayaṃ maghavannindra śatrunabhi ṣyama mahato manyamanān |
tvaṃ trātā tvamu no vṛdhe bhurvi... ||


Next: Hymn 179