Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 177

आ चर्षणिप्रा वर्षभो जनानां राजा कर्ष्टीनां पुरुहूत इन्द्रः |
सतुतः शरवस्यन्नवसोप मद्रिग युक्त्वा हरीव्र्षणा याह्यर्वां ||
ये ते वर्षणो वर्षभास इन्द्र बरह्मयुजो वर्षरथासो अत्याः |
ताना तिष्ठ तेभिरा याह्यर्वां हवामहे तवा सुत इन्द्र सोमे ||
आ तिष्ठ रथं वर्षणं वर्षा ते सुतः सोमः परिषिक्ता मधूनि |
युक्त्वा वर्षभ्यां वर्षभ कषितीनां हरिभ्यां याहि परवतोप मद्रिक ||
अयं यज्ञो देवया अयं मियेध इमा बरह्मण्ययमिन्द्र सोमः |
सतीर्णं बर्हिरा तु शक्र पर याहि पिबा निषद्यवि मुचा हरी इह ||
ओ सुष्टुत इन्द्र याह्यर्वां उप बरह्माणि मान्यस्य कारोः |
विद्याम वस्तोरवसा गर्णन्तो वि... ||

ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnāṃ puruhūta indraḥ |
stutaḥ śravasyannavasopa madrigh yuktvā harīvṛṣaṇā yāhyarvāṃ ||
ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ |
tānā tiṣṭha tebhirā yāhyarvāṃ havāmahe tvā suta indra some ||
ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni |
yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik ||
ayaṃ yajño devayā ayaṃ miyedha imā brahmaṇyayamindra somaḥ |
stīrṇaṃ barhirā tu śakra pra yāhi pibā niṣadyavi mucā harī iha ||
o suṣṭuta indra yāhyarvāṃ upa brahmāṇi mānyasya kāroḥ |
vidyāma vastoravasā ghṛṇanto vi... ||


Next: Hymn 178