Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 176

मत्सि नो वस्यैष्टय इन्द्रमिन्दो वर्षा विश |
रघायमाणैन्वसि शत्रुमन्ति न विन्दसि ||
तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम |
अनु सवधायमुप्यते यवं न चर्क्र्षद वर्षा ||
यस्य विश्वानि हस्तयोः पञ्च कषितीनां वसु |
सपाशयस्व यो अस्मध्रुग दिव्येवाशनिर्जहि ||
असुन्वन्तं समं जहि दूणाशं यो न ते मयः |
अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते ||
आवो यस्य दविबर्हसो.अर्केषु सानुषगसत |
आजाविन्द्रस्येन्दो परावो वाजेषु वाजिनम ||
यथा पूर्वेभ्यो ... ||

matsi no vasyaiṣṭaya indramindo vṛṣā viśa |
ṛghāyamāṇainvasi śatrumanti na vindasi ||
tasminnā veśayā ghiro ya ekaścarṣaṇīnām |
anu svadhāyamupyate yavaṃ na carkṛṣad vṛṣā ||
yasya viśvāni hastayoḥ pañca kṣitīnāṃ vasu |
spāśayasva yo asmadhrugh divyevāśanirjahi ||
asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ |
asmabhyamasya vedanaṃ daddhi sūriścidohate ||
āvo yasya dvibarhaso.arkeṣu sānuṣaghasat |
ājāvindrasyendo prāvo vājeṣu vājinam ||
yathā pūrvebhyo ... ||


Next: Hymn 177