Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 170

न नूनमस्ति नो शवः कस्तद वेद यदद्भुतम |
अन्यस्यचित्तमभि संचरेण्यमुताधीतं वि नश्यति ||
किं न इन्द्र जिघांससि भरातरो मरुतस्तव |
तेभिः कल्पस्व साधुया मा नः समरणे वधीः ||
किं नो भरातरगस्त्य सखा सन्नति मन्यसे |
विद्मा हि तेयथा मनो.अस्मभ्यमिन न दित्ससि ||
अरं कर्ण्वन्तु वेदिं समग्निमिन्धतां पुरः |
तत्राम्र्तस्य चेतनं यज्ञं ते तनवावहै ||
तवमीशिषे वसुपते वसूनां तवं मित्राणां मित्रपते धेष्ठः |
इन्द्र तवं मरुद्भिः सं वदस्वाध पराशान रतुथा हवींषि ||

na nūnamasti no śvaḥ kastad veda yadadbhutam |
anyasyacittamabhi saṃcareṇyamutādhītaṃ vi naśyati ||
kiṃ na indra jighāṃsasi bhrātaro marutastava |
tebhiḥ kalpasva sādhuyā mā naḥ samaraṇe vadhīḥ ||
kiṃ no bhrātaraghastya sakhā sannati manyase |
vidmā hi teyathā mano.asmabhyamin na ditsasi ||
araṃ kṛṇvantu vediṃ samaghnimindhatāṃ puraḥ |
tatrāmṛtasya cetanaṃ yajñaṃ te tanavāvahai ||
tvamīśiṣe vasupate vasūnāṃ tvaṃ mitrāṇāṃ mitrapate dheṣṭhaḥ |
indra tvaṃ marudbhiḥ saṃ vadasvādha prāśāna ṛtuthā havīṃṣi ||


Next: Hymn 171