Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 163

यदक्रन्दः परथमं जायमान उद्यन समुद्रादुत वा पुरीषात |
शयेनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन ||
यमेन दत्तं तरित एनमायुनगिन्द्र एणं परथमो अध्यतिष्ठत |
गन्धर्वो अस्य रशनामग्र्भ्णात सूरादश्वं वसवो निरतष्ट ||
असि यमो अस्यादित्यो अर्वन्नसि तरितो गुह्येन वरतेन |
असि सोमेन समया विप्र्क्त आहुस्ते तरीणि दिवि बन्धनानि ||
तरीणि त आहुर्दिवि बन्धनानि तरीण्यप्सु तरीण्यन्तः समुद्रे |
उतेव मे वरुणश्चन्त्स्यर्वन यत्रा त आहुः परमं जनित्रम ||
इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना |
अत्रा ते भद्रा रशना अपश्यं रतस्य या अभिरक्षन्तिगोपाः ||
आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगम |
शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि ||
अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदेगोः |
यदा ते मर्तो अनु भोगमानळ आदिद गरसिष्ठ ओषधीरजीगः ||
अनु तवा रथो अनु मर्यो अर्वन्ननु गावो.अनु भगः कनीनाम |
अनु वरातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते ||
हिरण्यश्र्ङगो.अयो अस्य पादा मनोजवा अवर इन्द्र आसीत |
देवा इदस्य हविरद्यमायन यो अर्वन्तं परथमो अध्यतिष्ठत ||
ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः |
हंसा इव शरेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः ||
तव शरीरं पतयिष्ण्वर्वन तव चित्तं वात इव धरजीमान |
तव शर्ङगाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ||
उप परागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः |
अजः पुरो नीयते नाभिरस्यानु पश्चात कवयो यन्तिरेभाः ||
उप परागात परमं यत सधस्थमर्वानछा पितरं मातरं च |
अद्या देवाञ जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ||

yadakrandaḥ prathamaṃ jāyamāna udyan samudrāduta vā purīṣāt |
śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan ||
yamena dattaṃ trita enamāyunaghindra eṇaṃ prathamo adhyatiṣṭhat |
ghandharvo asya raśanāmaghṛbhṇāt sūrādaśvaṃ vasavo nirataṣṭa ||
asi yamo asyādityo arvannasi trito ghuhyena vratena |
asi somena samayā vipṛkta āhuste trīṇi divi bandhanāni ||
trīṇi ta āhurdivi bandhanāni trīṇyapsu trīṇyantaḥ samudre |
uteva me varuṇaścantsyarvan yatrā ta āhuḥ paramaṃ janitram ||
imā te vājinnavamārjanānīmā śaphānāṃ saniturnidhānā |
atrā te bhadrā raśanā apaśyaṃ ṛtasya yā abhirakṣantighopāḥ ||
ātmānaṃ te manasārādajānāmavo divā patayantaṃ pataṃgham |
śiro apaśyaṃ pathibhiḥ sughebhirareṇubhirjehamānaṃ patatri ||
atrā te rūpamuttamamapaśyaṃ jighīṣamāṇamiṣa ā padeghoḥ |
yadā te marto anu bhoghamānaḷ ādid ghrasiṣṭha oṣadhīrajīghaḥ ||
anu tvā ratho anu maryo arvannanu ghāvo.anu bhaghaḥ kanīnām |
anu vrātāsastava sakhyamīyuranu devā mamire vīryaṃ te ||
hiraṇyaśṛṅgho.ayo asya pādā manojavā avara indra āsīt |
devā idasya haviradyamāyan yo arvantaṃ prathamo adhyatiṣṭhat ||
īrmāntāsaḥ silikamadhyamāsaḥ saṃ śūraṇāso divyāso atyāḥ |
haṃsā iva śreṇiśo yatante yadākṣiṣurdivyamajmamaśvāḥ ||
tava śarīraṃ patayiṣṇvarvan tava cittaṃ vāta iva dhrajīmān |
tava śṛṅghāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti ||
upa prāghācchasanaṃ vājyarvā devadrīcā manasā dīdhyānaḥ |
ajaḥ puro nīyate nābhirasyānu paścāt kavayo yantirebhāḥ ||
upa prāghāt paramaṃ yat sadhasthamarvānachā pitaraṃ mātaraṃ ca |
adyā devāñ juṣṭatamo hi ghamyā athā śāste dāśuṣe vāryāṇi ||


Next: Hymn 164